A 141-1 Hevajratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 141/1
Title: Hevajratantra
Dimensions: 27 x 6.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/95
Remarks:


Reel No. A 141/1

Inventory No. 23774

Title Hevajratantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 6.5 cm

Binding Hole(s)

Folios 54

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/95

Manuscript Features

On the first leaf hevajratantra is written


Excerpts

«Beginning»

oṁ namaḥ śrīhevajrāya ||

eva[ṃ] mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittahṛdaye vajrayoṣid bhageṣu vijahāra || tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayabhaṭṭārakaguhyātiguhyataraṃ || || ..hovajragarbha || sādhu sādhu mahākṛpa || mahābodhisatvabodhisatvasya vajrasatvasya mahāsatvasya mahāsamayasatvasya hadaye(!) hevajrākhye(!) śṛṇu || || (fol. 1v1-3)


«End»

idaṃ jñānaṃ mahāsūkṣma vajramaṇḍānn(!) nabhopama ||

virajaska(!) mokṣadaṃ śāntaṃ pitā tena dāyi(!) svayaṃ ||

vajrapadmādhiṣṭhānamantraṃ(!) ||

oṁ padmasukhodhāramahārāgasukhṃ dadaṃ(!) |

caturānandabhāviśvaṃ huṁ2 kārya(!) kurusva me ||

oṁ vajramahādveṣa(!) catur ānandadāyakaṃ |

khagamukhaikarasānātha(!) huṁ2 karya[ṃ] kurusva me || (fol. 53v2-4)


«Colophon» iti śrī sirasi oṁkārādihuṁkāraṃ kiñjalkannākāraṃ(!) mahāmantrarājamāyākalpadvātriṃśakalpoddhṛte kalpadvayāsrake(!) mahātantrarājahevajraṃ(!) samāptaṃ || ||

ye dharmmā hetuprabhavā

hetu[s] teṣāṃ tathāgato hevadat(!)

teṣāṃ ca yo nirodha

evaṃ vādī mahāśravanaṃ(!) || || ❁ || (fol. 53v4-54r1)

Microfilm Details

Reel No. A 141/1

Date of Filming not indicated

Exposures 56

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 08-05-2015

Bibliography