A 141-20 (Saṅkṣipta)Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 141/20
Title: (Saṅkṣipta)Pañcarakṣā
Dimensions: 28.5 x 8 cm x 61 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/2160
Remarks:


Reel No. A 141-20

Title (Saṅkṣipta)Pañcarakṣā

Subject Bauddha

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 8.0 cm

Folios 61

Lines per Folio 5

Foliation figures in the middle right-hand margins of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4/2160

Manuscript Features

The text contains many scribal mistakes.


Excerpts

«Beginning»

oṃ namo bhagavatye(!) āryamahāprātisarāya(!) ||

yevaṃ(!) mayā (śru)tam ekasmin samaya(!) bhagavāna(!) mahāvrajamerusiṣara(!)kutāgāre viharati sma ||

oṃ namoḥ(!) sarvvaṭathāgatyabhyo(!) ar(ha)tyaḥ(!) saṃmyaka(!)saṃbuddheḥbhya(!) ||

athāto mahāpratijñārāṃ(!) mahāvidyāṃ pravakṣāmi sarvvasatvānukaṃpayā ||

namo buddhāya || namo dharmāya || namo saṃghāya || namo sarvvatathāgatānāṃ

(fol. 1v1–5)


«End»

sarve satvā(!) sarve prānā(!) sarve bhutāś ca kevalā || sarve vai śuṣina(!) santu savve(!) santu nirāmayā(!) || sarve bhadrāni pasyantu mā kaścit pāpām āgamata(!) || jāniha(!) bhutāni samāgatāni sthitāni bhumāṃv(!) arthamāṃntariche(!) || karvvantu maitrī(!) sasatata(!) prajāsu divā ca rātau ca carantu dharmma(!) || ||

(fol. 60v3-5)


«Colophon»

iti tratra(!) buddhānāṃ buddhānubhāvena devatānāṃ devatānubhāvena mahati vyupasāṃttati(!) || ||

mahāraśyā mahāmaṃntrānusārini mahāvidyā samāptā || || āryyamahāpratisarā āryyamahā‥‥pramordani(!) āryamahāmāyuri āryamahāsitavati āryamahāmaṃntrānusārani yakāni pacamahāraśyāni sūttrāni saṃ‥ptā ||||

je(!) dharmmāṃ(!) hetuprabhāvā hetu(!) teṣāṃ tathāgato hy avadat

‥ṣān ca yo nirodha yevaṃvādi(!) mahāsramanaṃ(!) || ||

(fol. 61r1-5)


Microfilm Details

Reel No. A 141-20

Date of Filming not indicated

Exposures 69

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 14-01-2010