A 141-2 Yogāmbaratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 141/2
Title: Yogāmbaratantra
Dimensions: 20.5 x 7.5 cm x 63 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/2159
Remarks:


Reel No. A 141-2 Inventory No. 83121

Title Yogāmbaratantra

Remarks ascribed to the Catuṣpīṭhatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.5 x 7.5 cm

Folios 63

Lines per Folio 5

Foliation figures in the middle right-hand margin and abbreviated marginal title jogā. in the middle left-hand margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4/2159

Manuscript Features

catuṣpīṭhatantroddhṛta-yogāṃbaratantravidhiḥ

Excerpts

Beginning

❖ namaḥ śrīsiddhayogāmbarāyai ||

natvāṃ(!) jo(!)gāmbaranāthaṃ, yoginīgana(!)nāyakaṃ ||<ref name="ftn1">Unmetrical pāda</ref>

tatsādhanam ahaṃ vakṣa(!), mṛdumadhyādibhedanaṃḥ(!) ||

manonukulabhedena, nisedya(!) sukhasādhanaṃ ||

kuryyāt karādisaṃśuddhi(!), mantrayogapārāyana(!)ḥ

candramaṇḍalamadhyasthaṃ, hṛdi hūṁkārasaṃbhavaṃ ||

pañcasucikarad(!) vajraṃ, bhāvayet susamāhitaḥ ||     ||

iti cittaśodhanaṃ ||     || (fol. 1v1–2r2)

End

atīrṇṇas tārayiṣyāmi, amukto mocayāmy ahaṃ ||

varttamāne nukampī tu yogaśāstrakriyā(!)my ahaṃ ||

tato vajramuṣṭi[r] hṛdi nidhāya sūryyakaraṃ prasāryya bhūmau sthāpyaḥ(!) || oṁ gaccha 2 svabhāvasyaḥ(!) svāhā ||

iti mu(!)ccāryya lokānāṃ, visarjayati laukikān ||

oṁ sarvaduṣṭān gṛhna (!) 2 gaccha 2 punar āgamanāya hūṁ phaṭ svāhā || ity uccāryya (‥)ṭikātra, vandānāñ ca visarjayet ||     || (fol. 62v2–6)

Colophon

iti śrīcaturpīṭhabṛha(!)mahātaṃtrarājo ātmapīta(!)śrīyogāmbaratantrarājaṃ [[prathama]](!) samāptaḥ ||     ||

ye dharmā hetuprabhavā,

hetus teṣāṃ tathāgataḥ || hy avadat

teṣāṃ [ca] yo nirodha,

evaṃvādī mahāśramaṇaḥ ||     ||

śubhasamvat 969 miti caitraṛṣṇa2 sadhidayekā dina jula likhitaṃ puṣṭa(!)kaṃ śubhaṃḥ(!) ||    ||

śrīmannaipālimaṃjuvajravivare svāduḥmāṇike |

māse tu caitrakṛṣṇe caḥ dvitīyāyāṃ, śubhe tithau ||

nakṣatre svātisaṃyukte, yogāmbarādiḥ taṃtrake ||

śrīdharmmapāraṇāsvārthaṃ, lekhayet puṣṭakaṃ śubhaṃḥ || ❁ ||

yadi śuddham aśuddham vā, sodhaṇī(!)yaṃ mahadbudhaiḥ ||    || ❁ || śubhaṃ ||

...  (fol. 62v6–63v1)

Microfilm Details

Reel No. A 141/2

Date of Filming none

Exposures 68

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-01-2009

Bibliography


<references/>