A 141-3 Abhidhānottara(saṃvaraguhyātirahasya)tantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 141/3
Title: Abhidhānottara(saṃvaraguhyāti­rahasya)tantra
Dimensions: 47.5 x 20 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/238
Remarks:


Reel No. A 141-3

Inventory No. 4888

Title Abhidhānottarottaratantra

Remarks In the Preliminary Title List the title is given as Abhidhānottara(saṃvaraguhyātirahasya)tantra.

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 47.5 x 20.0 cm

Binding Hole

Folios 65

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation abhidhāno or abhidhā and in the lower right-hand margin under the abbreviation ttara or nottara

Date of Copying NS 1015, ŚS 1816 and VS 1951

Place of Deposit NAK

Accession No. 3/238

Manuscript Features

Foliation dose not appear in some folios. Like wise, foliation dose not appear in the upper left-hand margin of some folios

There are two exposures of fols. 37v–38r, 43v–44r.

Excerpts

Beginning

oṁ namaḥ śrīcakrasambarāya ||

(ṣa)ṅgate yatra paryyantaṃ sarvabuddhavikurvitai(!) ||
kriyate vajrasattvena tam i(!)ḍe dharmmadhātukaṃ ||

śrīmate vajraḍākāya ḍākinīcakravarttine ||
pañcajñānaṃ trikāyāya trāṇāya jagato namaḥ ||

yāvanto vajradākinyaḥ chinnasaṅkalpabandhanāḥ ||
lokai(!) kṛtyapravarttinyaḥ †srāvanti† namas sadā ||

evam mayā śrutam ekasmin samaye bhagavān sarvatathāgatavajrakrodhaākadākinī-guhya(hṛ)dayeṣu vijahāra || tatra bhagavantaṃ sarvatathāgatā bhagavantam anādidhanaṃ śrīvajrasattvamadhyaṣa(!)ti sma || (fol. 1v1–3)

End

sādhu vajramayaṃ raudraṃ buddhabodhiprasādhanaṃ ||
sādhu advayayogaś ca uttarottarasādhanaṃ ||

sādhu niścayayogaś ca nirākāṃkṣavibhāvanāṃ ||
sādhu sarvajagannātha mahāyānasya deśakaḥ ||

sa[m]pradāyavaraṃ śreṣṭham advayajñānam uttamaṃ ||
sādhu vajraguruḥ sarve yoginyo tantradaśakaṃḥ(!) ||<ref>Unmetrical pāda </ref>

sādhu pasada(!)cakrebhyo siddhi(!) dadaty(!) anuttaram iti tuṣṇīm abhavat ||    ||
idam avocat bhagavān vajrasattvas te ca sarvatathātaṃ(!) krodharājābhidhānottarottare ḍākinījālasambarabhagavato mo(!)ṣitam at(!)yanandan iti ||    || (fol. 65r4–7)

Colophon

iti śrī-abhidhānottarottare nāmasambaraguyātiguhyarahasyaṃ mahātantrarājāne(!) nirākāṃkṣatattvopadeśabhāvapaṭalaḥ ṣaṭṣaṣṭhitamaḥ ||    ||
abhidhānottarottare(!) nāma tantrarāje(!)s samāpta(!) ||
śrīśāke 1816 śrīsamvat 1951 nepālīyasamvat 1015 sā (fol. 65r7–8)

Microfilm Details

Reel No. A 141/3

Date of Filming none

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 08-01-2009


<references/>