A 141-4 Ḍākārṇavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 141/4
Title: Ḍākārṇavatantra
Dimensions: 33.5 x 8.5 cm x 176 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/2431
Remarks:

Reel No. A 141-4

Inventory No. 15576

Title Dvādaśasūryanāmastotra and Ḍākārṇavamahāyoginītantra

Remarks

Author

Subject Stotra and Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 8.5 cm

Binding Hole

Folios 176

Lines per Folio 6–8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2431

Manuscript Features

The wooden cover-leaf (exp. 2t) contains the Dvādaśasūryanāmastora. (see complete transcript in Excerpts).

On exp. 2b is written: ḍākārṇṇavatantra

There are three exposures of fols. 41v–42r.

There are two exposures of fols. 67v–68r, 76v–77r, 101v–102r and 145v–146r.

Excerpts

Complete transcript of the Dvādaśasūryanāmastotra

❖ oṁ namaḥ śrīsūryyāya⟨ḥ⟩ ||

ādityaḥ prathame(!) nāma dvitīya ravir ucyatye(!) ||
gar(!)bhastis tṛtīye(!) nāma caturthe(!) vindur eva ca ||
pañcame(!) śavitā nāma ṣaṣṭhe(!) ca divākareḥ(!) ||
dharmmārtha(!) saptame(!) nāma aṣṭame(!) tapanaḥ tathā ||
navame(!) bhāskaro vidyād daśame(!) sahasrāṃśakaḥ ||
tuṣṭir ekādaśe(!) nāma dvādaśai(!) sūrya eva ca ||
dvādaśaitāni nāmāni yaḥ paṭhed ravisannidhau ||
dvādaśaṃ harate vyādhi(!) kuṣṭapātakanāśanaṃ ||
sarvatīrtheṣu yat snānaṃ phalaṃ prāpnoti cepsitaṃ ||
mucyante sarvapāpebhyo rakṣa māṃ sūryyadevatā ||
ī(!)ti dvādaśasūryyanāmastotraṃ samāptaḥ(!) || (exp. 2t, wooden cover-leaf)

Beginning of the Ḍākārṇavamahāyoginītantra

❖ oṁ namaḥ śrīsarvvavīravīreśvarībhyaḥ ||

evam mayā śrutam ekasmin samaye bhagavān mahāvīreśvarasarvvatathāgata[ḥ] kāyavācittavajrayoginībhageṣu krīḍitavān ||

tara mahāvīreśvaro(!)vāca ||

indrajālaṃ mayā dṛṣṭaṃ mahāsukhasamādhinā |
saṃsāravyavahārena(!), nirvvāṇaṃ pratipadyate ||
tatra madhye mahābiṃsa(!),m ahaṃ vindati indriyān |
vīrāś ca svasvābhāveṣu, śṛṇvantu jñānasāgarān ||
yoginīcakramadhye tu pṛcchyāmy ahaṃ vārāhikā |<ref>unmetrical pāda</ref>
indrajāla(!) †kim ākhyāta† mayā tu ko tra saṃjñakaḥ (fol. 1v1–5)

End of the Ḍākārṇavamahāyoginītantra

śākyasiṃhena tantraṃ ca, kathito yogapāragāṃ(!) |
srotāraṃ svayame(!) śāstrā vaktāraṃ ca pare jane ||
subhāṣitā bhāṣyamāna,n taṃmayaś ca gatir bhavet |
†mapābhiḥ† so(!)gatiṃ prāptaṃ saṃgītikārakādibhiḥ ||
saṃgītivajrapīṭheṣu sarvayogī samārjati |
adveśanād dveśanaś ca kṛtvā parasparaṃ mataṃ ||
bhagavato bhāṣitaś<ref>Paṇini's grammar has not been followed.</ref> ca, abhyanandam(!) idaṃ vacaḥ |
muktvā gacchanti pāpais tu bhavasyāsa(!) samānatāḥ(!) ||    ||
ity āha bhagavān svāmī, vajraḍākas tathāgataḥ |
sarvavīrasamāyogād, vajrasattvaḥ paraṃ sukhaṃ ||    || (fol. 176v1–4)

Sub-colophon of the Ḍākārṇavamahāyoginītantra

iti ḍākārṇṇave mahāyoginītantrarāje yamadaṃṣṭrinī(!)prayogāvatāramṛtyuvañca-nādipaṭalas trayodaśamaḥ(!) || ❁ || (fol. 41v6–42r1)

Colophon of the Ḍākārṇavamahāyoginītantra

iti śrīḍākārṇṇave mahāyoginītantrarāje yogajñānasamvarakriyātattvārṇṇavāsītaḍākārṇṇavādimaṃ nāmatulyaṃ tantrarājaṃ samāptaṃ⟨ḥ⟩ ||    ||

vande sarvvajñagamyaṃ
yatra jñeyā kleśādihāni(!) |
†tatrāṇaṃ† kurusva †madyaiva†,
mārge viśāmi sāndanaiḥ || ❁ ||

ye dharmmā hetuprabhā(!)vā
hetus teṣāṃ tathāgataḥ || hy avada (fol. 176v4–6)

Microfilm Details

Reel No. A 141/4

Date of Filming none

Exposures 185

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-01-2009


<references/>