A 141-6 Bhūtaḍāmaratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 141/6
Title: Bhūtaḍāmaratantra
Dimensions: 24 x 6.5 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/1
Remarks:


Reel No. A 141-6 Inventory No. 11978

Title Bhūtaḍāmaratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.0 x 6.5 cm

Folios 50

Lines per Folio 6

Foliation figures in the middle right-hand margin and figures and letters in the middle left-hand margin of the verso

Scribe Saumyānanda

Date of Copying NS 94(1) ( maṇiyugāṅka)

Place of Deposit NAK

Accession No. 5/1

Manuscript Features

bhūtaḍāmaratantrarājaḥ

sorcitostu yasyāhaṃ nāmakīrttaya iti kuśabrāhmaṇapakṣe viśeṣaḥ tataḥ svayam udaṅmukhaḥ pātitadakṣiṇajānuḥ dakṣiṇakareṇa pūrvābhimukhavaiśvadevikadvijadakṣinājānuṃ spṛṣṭvā yavatāṃbulapuṣpādi gṛhitvā adyeha(!)tyādi deśakālu saṃkīrtya amukagotrāsmat pitrāditrayaśrāddhasaṃbandhinām puroravārdravārdrasaṃjñakānā

Exposure five contains the table of contains.

Excerpts

Beginning

(oṃ) namo buddhāya | namo bhūtaḍāmarāya || ||

athāto bhūta⟨dā⟩[[ḍā]]maramahātantre jaina, sarvabhūtabhūtināṃ, sādhanavidhivistaraṃ pravakṣ[y]āmi | ityāha bhayavyaṃ(!), mahāvajradharas trailokyādhipatiḥ || nadīsaṃgame, śmaśāne, ekabṛkṣe, devapa[t]tane śrīvajradharagṛhe ālaye ityevam ādisthāneṣu sādhayet || tat kṣaṇād eva siddhyati | yadi na siddhyati bhūtamṛttitā sakulagotraṃ vinaśyati || atha māheśvarasya mahādevasya śrīkrodhādhipatiḥ sādhukāram adāt || sāshu sādhu mahādeva subhāṣitam iti || atha bhagavān sarvabhūtamāraṇamantrapadaṃ bhāṣate sma || (fol. 1v1–5)

End

bahirddhāśūnyatā | adhyātmaśūnyatā | adhyātmabahirddhā śūnyatā | śūnyatāśūnyatā | paramārthaśūnyatā | asaṃskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā || prakṛtiśūnyatā sarvvadharmaśūnyatā |\ salakṣaṇaśūnyatā |\ anupalambhaśūnyatā || svabhāvaśūnyatā || abhāvaśūnyatāś ceti || ||

bhūtoʼparājito rājā ajitaḥ pūraṇas tatha |

āpūraṇaḥ pracaṇḍāgraḥ śmaśānādhipatir mahākuleśvarāḥ || <ref name="ftn1">unmetrical stanza</ref>

bhūteśaḥ svājñākṛtakiṃkarākhyāmahā eteʼṣṭau ḍāmaratantrake || ||<ref name="ftn2">unmetrical stanza</ref> (fol. 50r5–50v3)

Colophon

bhūtaḍāmaramahātantrarājaḥ samāptaḥ ||

ye dharmā hetuprabhavā

hetu[s] teṣāṃ tathāgataḥ | hyavadat

teṣāñ ca yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ || ||

maṇiyugāṅke siddhye, abhāmāse site dine

pañcamyāṃ ca tathā caiva, saumyānandā(!) likhet khalu || || || śubham astu (fol. 50v3–5)

Microfilm Details

Reel No. A 141/6

Date of Filming none

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 09-01-2009

Bibliography


<references/>