A 141-7 Caṇḍamahāroṣaṇatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 141/7
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 27 x 9.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 1/220
Remarks:


Reel No. A 141-7 Inventory No. 14323

Title Caṇḍamahāroṣaṇatantrarāja

Subject Bauddha Tantra

Language Sanskrit

Reference SSP, p. 44a, no. 1912

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 9.5 cm

Folios 32

Lines per Folio 10

Foliation figures in upper right-hand corner of the verso

Date of Copying NS 884 ( sagara (for sāgara?) vasu, mātṛkā)

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

❖ oṃ nama(!) śrīcaṇḍamahāroṣaṇāya ||⟪‥⟫||

evaṃ mayā, śrutam ekasmiṃ, samaye, bhagavān, vajrasattvaḥ sarvvatathāgata, kāyavāk,citta,hṛdaya,vajradhāteśvarī,bhageṣu vijahāra || anekaiś ca vajrayigiṇī(!)gaṇāiḥ || tadyathā || śvetācareṇa ca, vajrayoginā,(!) pītācareṇa ca vajrayoginā,(!) raktācarena(!) ca vajrayoginā(!), śyāmācareṇa ca, vajrayoginā || mohavajryā ca vajrayoginyā || piṇḍavajryā ca, vajrayoginyā || rāgavajryā ca vajrayoginyā, īṣyāvajryā ca vajrayoginyā | evaṃ pramukhai, yogiyoginī,koṭi[ni]yutaśatasahasraiḥ || atha bhagavān vajrasttvaḥ kṛṣṇācalasamādhi,samāpadya da(!)mudrā jahāraḥ

bhāvābhāvavinirmukta, svavarāṃdaika(!) tatparaḥ

niḥ(!)prapaṃcasvarūpohaṃ sarvvasaṃkalpa,varjjitaḥ

māna,na jānāti ye mūḍhā, sarvveṣu vapuṣi sthitāḥ

teṣāṃ,m ahaṃ hitā[r]thāya paṃcākāreṇa sasthitāḥ || || (!) (fol. 1v1–6)

End

pītayā prajñā(!) yuktaṃ vāme ca śvetapadmayā

nīlaṃ vai caṇḍaroṣaṃ tu ra///

///kṛṣṇayo thavā

siddhete(!) tatkṣaṇād eva yogi(!) bhāvanāparinisthi(!)tāḥ

evaṃ śvetācalādiś(!) ca bhāvayad gāḍha[ya]tnataḥ

bījenādi///dhyāyā(!) kiṃ cittaṃ samāhitaḥ

piban bhuṃjan svapnastrīkṛn gacchañ cakrasthitaṃn(!) api

sarvāvasthāsthito yogī bhāvayet deva///tiṃ

athavā kevalaṃ saukhya yoginīnandanaṃditaṃ

bhāvaddhi bhāvayed gāḍhaṃ yāvad visphuṭitāṃ vraje[t]

gate tu prasphuṭe yogī ma/// ||

ity ekallavīrākhye śrīcaṇḍamahāroṣaṇata[n]tre devatāsādhanapataraḥ(!) paṃcaviṃśatitamaḥ || ||

idam avocat(!) bhagavān śrīvajrasatves te ca yogi,yoginīgaṇā, bhagavaṃto, bhākhitam abhyanaṃdann iti || || (fol. 31v7–32r1)

Colophon

it ekallavirākhe ⟨ra⟩ nāma śrī caṇḍamahāroṣaṇataṃtra(!) samāptaḥ || || samvat, sagara, vasu, mātṛkā, māghaśukle, pūrṇṇamā(!), kuhnu, siddhaya, kā jura śubha || || likhiteyaṃ sa eva nagare, talu(!)mūle, mahāvīḥ(!)hāraḥ gvācchemugara, layatāccheyā, asanidevyā, sevita vajrācāryaśrī ānaṃdavajrene(!)ti śubhaḥ || (fol. 32r1–4)

Microfilm Details

Reel No. A 141/7

Date of Filming none

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 09-01-2009

Bibliography