A 141-9 Hayagrīvakalpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 141/9
Title: Hayagrīvakalpa
Dimensions: 30 x 5.5 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/224
Remarks: AN?


Reel No. A 141-9 Inventory No. 23686

Title Hayagrīvakalpa

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 5.5 cm

Binding Hole one space in centre left

Folios 32

Lines per Folio 5

Foliation figures in both middle margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5/224

Manuscript Features

Accession no. of A 141-9 indicated 5/224 on film card and preliminary data shows Accession no. 4/224.

MS contains scattered filming of the text in the first 12 exposures.

After the colophon of the Hayagrīvakalpa, MS contains incomplete portion of the Lokeśvarakalpa in the exp. 30 and 31.

namo bhagavatyai āryyatārāyai ||

naṣṭe gate cāntarhite ca tantre ⟪cā⟫

tārādbhavo yogamahāsamudre |

tārārṇnavo nāma mahādhitantre

naṣṭe ca tasmin punar eṣa kalpaḥ ||

urddharyya(!) tantreṣu ca vistareṣu

gogān pragān bahuśaḥ tvahetoḥ ||

lokeśvaraḥ kalpamidaṃ babhāṣe,

śṛṇvantu sarvve kila bodhisattvāḥ ||

...

tricela parivarrti vaśa likhed vaśyakāriṇī || ekavaktrā viśālākṣī, caturbhujū kuṃkumopamāṃ

text of the Hālāhalalokeśvarasādhana appears on the exp. 31–32

❖ oṃ namo hālāhalāya || hrīḥ kārabījaniṣpannaṃ hālāhalamahākṛpa(!) |

trinetraṃ trimukhaṃ caiva jaṭāma(!)kuṭamaṇḍitaṃ ||

prathamāsyaṃ sitannīlaṃ dakṣiṇaṃ vāmalohitaṃ |

śaśāṃkārddhadharaṃ muddhi(!) kapālakṛtaśekharaṃ ||

jaṭānā(!)sthaḥ jinaṃ samyak sarvvābharaṇabhūṣitaṃ |

sitāravindani⟪na⟫rbhāsaṃ śṛṃgārarasasuṃdaraṃ ||

saḍbhujaṃ smeravaktrañ ca vyāghracar⟨s⟩māmbarapriyaṃ |

varadaṃ dakṣiṇapāṇau dvitīye cākṣamālinaṃ |

tṛtīya †śaranattuunam† vāme kṣepadharaṃ tathā

dvitīye sitapadmañ ca tṛtīyas tūnam(!) eva ca ||

vāmajānunā sitābhadevīn dadhānaṃ |<ref name="ftn1">Unmetrical Stanza</ref>

vāmena kamaladharaṃ dakṣinena(!) bhuje varagavadāliṅganapārāṃ ||<ref name="ftn2">Unmetrical Stanza</ref>

kusuma sobhitajaṭākalāpaṃ ||

dakṣiṇe pārśve sarppaveṣṭitaṃ triśūlaṃ ||

vāme pārśve padmasthakapālan nānā suṭhādhikusumaiḥ

saṃpūrṇṇā raktapadmacandre līlā śaṃpasthitaṃ visavayodbhagavantaṃ | tato mantraṃ japet || oṃ vajradharaṃ hrīḥ || iti halāhalalokeśvarasādhanaṃ || ||

Excerpts

Beginning

❖ oṃ namo lokanāthāya ||

atha khalu vajrasamaṃginī padmaśrī vidyāmahādevī bhagavantaṃ mahāpadmaprītyā hlādaya †mu❖† saumanaśena tuṣṭā muhu2r avalikya candravadanamahāsukhakamalapāṇiṃ cakrikṛta bhuja[gā]sanm mahāpadmanartteśvaraṃ mahākāruṇika jagatrayanātham mahāvajrayogīśvaraṃ prani(!)pa[tya] yogiṇī vajrasamaṃgiṇī padmaśrīdaśabhūmīraṃ(!) mahāpadmadhara(!) papraccha tad bhagavan jambudvīpe sattvā alpapuṇyā ma⟨ṇḍa⟩ndabhāgyā bahūpadravā bahubighnā bahuśatravaḥ || daridrāś ca dāridrabahulāś ca kenopāyena teṣāṃ karuṇa(!) katta(!)vyā || kathaṃ vā te buddhā dharmeṣu niyuktavyāḥ || (exp.12t1–5)

End

namo ratnatrayāyā || nama āryāvalokiteśvarāya bodhisattvāyā mahāsatvāya mahākāruṇikāya || tad yathā || sūryakānte devaghaṭtani rakṣa2 svāhā || || rakṣākarana(!)mantra[ḥ] || jvala praśamana mantra (!) tatpravacamatsthāna karttavyāḥ ⟨ta⟩ tad yathā || jvala2du[[ḥ]]khasukhe sampatti mahāsampatti || antakasi pātakasikaṃ sa mahātan sasarppajvālāmukasya sarvva lasthatakena sapta gracchaya karttavyāḥ saptajaptodakena saptābhimantritena mukhādidhanabhojanañ ceti || namo ratnatrayāya || tad yathā oṃ kara2 jambhani2 stambhani2 sarvvaroṣaprasamani svāhā || anena mantrena(!) pūrvābhimukhe (!) sthitvā mukhaṃ saptavārān samajya(!) rājakule praviśet || kruddho prasi(!)dati ❁ || (exp. 29t4–29b4 )

Colophon

iti hayagrīvakalpa(!) samāptaṃ(!) || || śubha ||

ye dharmā hetuprabhavā

hetu[s] teṣāṃ tathāgata | hyevadaṃ(!)

teṣāṃ ca yo niroḍha(!)

evaṃ vādi(!) mahāśramaṇaṃ ||

yasuddhaṃ maśuddhaṃ vā reṣako nāsti doṣaka || || (exp. 29b4–5)

Microfilm Details

Reel No. A 141/9

Date of Filming none

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-01-2009

Bibliography


<references/>