A 142-10 Caturviṃśatipīṭhatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 142/10
Title: Caturviṃśatipīṭhatantra
Dimensions: 32 x 15.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/602
Remarks:


Reel No. A 142-10 Inventory No. 8420

Title Caturviṃśatipīṭhatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 15.5 cm

Folios 14

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ca. tu. vi or ca. viṃ. ti and in the lower right-hand margin pīṭhaḥ

Date of Copying VS 1954

Place of Deposit NAK

Accession No. 3/602

Manuscript Features

The text is written in corrupt-Sanskrit.

Excerpts

Beginning

oṁ namaḥ śrīvajrasattvāya ||

nāgārjunaṃ praṇamyādau †caturakṣarayurvaśaḥ† ||

atyanta†pravaṭo† guruṃ buddhavākyan namāmy ahaṃ ||

ebhi[r] gurupradeśaṃ tu padmastho madhum ālayaṃ ||

sṛṣṭajñānatattvasya pūrvadharmon (!) namāmy ahaṃ ||

baṃdhayaḥ vajra(!) ca tasya alijñānendupaṃkajaḥ ||

madhum(!) amṛtasvādasparddhibhi[r] vākyan namāmy ahaṃ ||

sa khalu krodha(!)haṃkāraṃ jñāna(!) codati sarvaśaḥ ||

tilakena tu mārgasye(!) tribhir vākyan namāmy ahaṃ || (fol. 1v1–4)

End

mahāmudrās tu punar eṣāṃ lo(!)kikalokottarāṇāṃ sarveṣā[ṃ] pu(!)[r]voktair eva svasvamaṃtraiḥ || svacihnābharaṇavastravarṇābhinayopetā mu(!)rttimahāmudrā || evaṃ caturmudrābhir āmudrya pu(!)rvavad asṭāṅgakalanaṃ(!)pu(!)rvakaṃ trikāyādhiṣṭhānaṃ abhiṣekakavacaṃ || yadāvalambanaṃ samatālayātoṣaṇamayadyācamana (!) datvā puṣpāditiṃ (!) saṃpu(!)jya ||     || (fol. 14r7–9)

Colophon

iti śrīcatura(!)rvinsatipīṭhataṃtra[ṃ] samāptam ||

śubhaṃ bhavatu sarvadāt(!) ||     ||

iti samvat 1954 sālamiti śrāvaṇavadi 13 roja 3 taddine sampū[r]ṇam || śubham ||    || ❁ || (fol. 14r9–11)

Microfilm Details

Reel No. A 142/10

Date of Filming none

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-12-2008

Bibliography