A 142-11 Khasamatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 142/11
Title: Khasamatantra
Dimensions: 31 x 12.5 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/108
Remarks:


Reel No. A 142-11

Inventory No. 33624

Title Khasamaṭīkā

Remarks a commentary on khasamatantra

Author Paṇḍita Ratnākaraśāntipāda

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.5 cm

Binding Hole

Folios 18

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso and in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/108

Manuscript Features

On exp. 2 is written:

khasamatantraṭīkā
khasamā
ratnākaraśāntipādakṛtā

Excerpts

Beginning

oṁ namo vāgīśvarāya ||    ||

kāyais tribhir api khasamaṃ
param ādyaṃ praṇama(tā) tadarthasya ||
tantrasya mayā kriyate
ṭīkā khasamasya khasamaiva ||

iha vajradharo bhagavān srvabuddhānāṃ bodhiḥ | sā cāśrayaparāvṛtilakṣaṇā | āśrayaḥ śarīraṃ sa teṣāṃ trividhaḥ | tatra cittasantānalakṣaṇasyāśrayasya yāvat sāṃkleśikadharmabījānāṃ tadvāsanānāṃ dauṣṭhulyākhyānām ādhāras tāvad ālayākhyasya paścād āryamārgeṇa niṣprapañcena cirabhāvitena tāsāṃ parikṣayād anālayākhyasya sataḥ pratiṣṭhādehabhoganirbhāsānāṃ vijñaptīnām itareṣāṃ ca sāṃkleśikānāṃ dharmāṇām utpannānām astaṃgamād anutpannānāṃ cātyantam anutpādāt tenātmanā nivṛttiniyamaḥ | viśuddhagaganopamena tu niṣprapañcena prakāśātmanāʼnantena pravṛttiniyamaḥ | parāvṛttiḥ | (fol. 1v1–5)

End

svabhāvas tu cittasya khasama eva prakāśamātratvāt ākārāṇām asattvāt kadācid astamayād api kadāci(t vā)sattayaiva paricchedāt laukikalokottaratatpṛṣṭhalabdhāsu cittāvasthāsu yathākramaṃ yata evāgantukāmalās tata eva sulabhā bodhiḥ | tatrāgantukamalaśuddhiḥ sādhyate prakṛtiśuddhiḥ siddhaiva tantrāntareṣu paṭalāntareṣu ca sādhāraṇo yo ʼrthas tasya dyotakaḥ paṭalaḥ ||    ||

śrīmattantraṃ khasamanayā yan mayābhyarcya vācā<ref>Hypometrical pāda</ref>
prāptaṃ puṇyaṃ pariṇataśaraccandrikācārukānti ||
tenākṣepaṃ khasamam asamaṃ brahmajainaṃ vrajeyaṃ
viśvārthāya prabhavati guṇajyotiṣaṃ (puñja)yogaḥ ||    || (fol. 18r7–18v2)

Colophon

khasamāyāṃ khasamatantrasya ṭīkāyāṃ pañcamaḥ paṭalaḥ ||    ||

samāptā ceyaṃ khasamā nāma ṭīkā ||
kṛtir iyaṃ mahāpaṇḍitaśrīratnākaraśāntipādānām || (fol. 18v2–3)

Microfilm Details

Reel No. A 142/11

Date of Filming none

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-12-2008


<references/>