A 142-12 Yogāmbara(mahā)tantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 142/12
Title: Yogāmbara(mahā)tantra
Dimensions: 29.5 x 10.5 cm x 48 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/2917
Remarks:


Reel No. A 142-12

Inventory No. 83122

Title Yogāmbaratantra

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.5 x 10.5 cm

Binding Hole

Folios 48

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation jogāṃbara. or jo. ba. taṃtra or jo. mba. and in the lower right-hand margin under the word guru

Scribe Meghānandana

Date of Copying NS 1036

Place of Deposit NAK

Accession No. 4/2917

Manuscript Features

There are two exposures of fols. 23v–25r and 28v–29r.

Excerpts

Beginning

oṁ namaḥ śrīvajrasattvāya ||    ||

namo ratnatrayāya ||    ||

parahitaparikalpaṃ dharmmakā⟪r⟫yam yam āhū(!)[ḥ] ||
nirupamasukhapātraṃ †vāru†sambhogakāya(!) ||

bhauvanahitavidhānā,d yasya nirmmāna(!)kāya(!) ||
sa bhavatu bhagavān va śreyase vajrasattvaḥ ||    ||

darppaṇaṃ pratibimbe ca māyādehaṃ ca rakṣayet ||
varṇṇanidrāyudhām eva, vyādhitvaṃ mudakendanā ||

iyam eva disaṃ rakṣo, māyānirdoṣarakṣaṇaṃ ||
māyaiva saṃvṛtte sattvaṃ, kāyasaṃbhogikaś ca saḥ ||

śaiva gandharvvasattva syāt, vajrakāya sa eva hi ||
vajrasattvaḥ svayaṃ tasmāt svasya pūjā pravarttayet || (fol. 1v1–6)

End

atīrṇṇās(!) tārayiṣyāmi amu(kyo(!)) mocayāmy ahaṃ || varttamāne nukaṃ pātu⟨ḥ⟩ yogaśāstra kiryāmy ahaṃ<ref>Grammatical incorrect according to the Pāṇini's.</ref> || tato vajramuṣti[r] hṛdi nidhāya sūrppakaraṃ prasāryya bhūmau sthāpya⟨ḥ⟩(!) || oṁ gaccha2 svabhāvasya⟨ḥ⟩ svāhā || iti mu(!)ccāryya lokānāṃ visarjayeti laukikān || oṁ sarva iṣṭān gṛhna(!)2 gaccha2 punarāgamanāya huṃ phaṭ svāhā || ity uccāryya (‥)tikāgravandanāṃ ca visarjayet ||    || (fol. 48r6–48v2)

Colophon

iti śrīyogāmbaramahātantrarāje ātmapīṭha(!) samāptaṃ ||    ||

ye dharmmā hetuprabhavā
hetus teṣān tathāgata(!) ⟨||⟩ hy avadat
teṣāṃ ca yo norodha
evaṃvādi(!) mahāśrava(!)ṇaṃ(!) ||    ||

samvat 1036 miti vaiśākhakṛṣṇa 4 roja 6 śrīyogāmbaratantrameghānandanaṃ coyā siddhayakā dina jula śubhaṃ ||    ||

śubham astu sarvadā ||    || (fol. 48v2–5)

Microfilm Details

Reel No. A 142/12

Date of Filming none

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-12-2008


<references/>