A 142-14 Mahākālatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 142/14
Title: Mahākālatantra
Dimensions: 49 x 20.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/239
Remarks:

Reel No. A 142-14

'

Reel No. A 142/14

Inventory No. 32792

Title Mahākālatantra

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 49.0 x 20.5 cm

Binding Hole(s)

Folios 18

Lines per Page 12

Foliation figures on the recto; in the upper left-hand margin under the abbreviation mahā and in the lower right-hand margin under the word kala

Scribe

Date of Copying VS 1951

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/239

Manuscript Features

Sub colophons are given at the last folio.

Excerpts

«Beginning»

oṁ namo bhagavate sarvabuddhabodhisatvebhyannama(!) || ||

oṁ namaḥ śrīvajramahākālāya〈ḥ〉 || ||

evaṃ mayā śrutam ekasmin samaye bhagavān devīnāṃ bhageṣu yathā tathāvijahāratisma(!) || || devy āha || bhagavān bhaveṣu patitā satvās teṣāṃ kim upāyaṃ kartavyaṃ || deva yena hi modayakitvapracāraḥ(!) || || bhagavān āha || utpatyunnayogeṣu(!) yenaṃ cādho bhavet tat kathayiṣyāmi śṛṇu devī yatnataḥ || (fol. 1v1-3)


«End»

yathā samāsabhavaṃ tathā prathamanīla-oṁkāraviciṃtyanā(!) || || prajñāprasarayataḥ pāpadeśanāhiṃ(!) ca hṛdi huṁ viciṃtya || ete parittaṃ(!) ca ātmana kṣatrapāladvibhujadahinakarttikapālahastaṃ(!) pratyālīḍhaṃ pade sthitaṃ || nīlavarṇā trīṇilocanaṃ(!) piṇgordhvakeśavyāghracarmmājinavasanaṃ || rudhiraṃ pīvantayoginyāṃ(!) samāvesthitā(!) bhāvayet || ||(fol. 18v5-7)

«Sub colophons»

iti śrīmahākālataṃtrarājatasyarthagamanapaṭalaḥ(!) prathamaḥ || (fol. 2v6) iti śrīmahākalatantrarāje urāḍībhinayapaṭalavyākhyānadvitīyaḥ || (fol. 2v12) iti śrīmahākālatantre vajrābhiṣekapaṭala[ś] caturthaḥ || (fol. 3r1-2) iti śrīmahākālataṃtrarāje devatābhiṣekapaṭalaḥ pañcamaḥ || (fol. 3r4) iti śrīmahākālatantrarājeṇa(!) mantrapaṭala[s] tṛtīyaḥ || (fol. 3v9) iti śrīmahākālatantre devīmukhāḥ sarvajantunityaḥ ṣaṣṭhama paṭalaḥ || (fol. 4v2) iti śrīmahākālataṃtre devatāsthā[pa]naḥ saptamapaṭalaḥ || (fol. 6v3) iti śrīmahākālatantre chidrābhūmīnirṇayāstamaḥ(!) paricchedapaṭalaḥ || (fol. 7r9) iti śrīmahākālatantrarāje pādukapaṭalo daśama (fol. 8r12) iti śrīmahākālatantrarāje devīparipṛcchavādo nāmaguṭikāpaṭalo navamaḥ (fol. 8v12) iti śrīmahākālatantrarāje aṃjanapaṭaladvādaḥ || (fol. 9r4) iti mahākālataṃtrarāje devīprabhāmaṇḍitam ekādaśaḥ paṭalaḥ || (fol. 9v7-8) iti śrīmahākālatatre(!) rasasādhanaṃ caturdaśapaṭalaḥ || (fol. 10r5) iti śrīmahākālataṃtrarāpaṃcaviṃśatyā(!) mahākālasya taṃtrarājye(!) kathanapaṃcadaśapaṭalaḥ || (fol. 13r6) iti śrīmahākālataṃtrarāje vedusādhanapaṭalaṣoḍaśaḥ || (fol. 14r9) iti śrīmahākālataṃtrarāje staṃbhanamekonaviṃśatitamapaṭalaḥ || (fol. 15r4) iti śrīmahākālataṃtre vaśyapaṭala[ḥ] saptadaśama || (fol. 15v7) iti śrīmahākālataṃtrarājya(!) sarvasatvasyārthāya(!) paṭalaḥ trayoviṃśatitamaḥ || (fol. 17r10) iti śrīmahākālataṃtrerāje(!) varṣāvarṣapaṭalo dvāviṃśatitamaḥ || (fol. 17v9-10) iti śrīmahākālataṃtre aṣṭāviṃśatitamaḥ paṭalaḥ || (fol. 18r4) iti śrīmahākālataṃtrarājye(!) ekonatriṃśatipaṭalaḥ || (fol. 18r4-5)


«Colophon»

iti śrī tantrarājye(!) sahayodakalpabhagavantabhagavatīdevyā(!) bhāṣitam abhyanandann iti || || iti śrī mahākalataṃtrarājaḥ || śrībuddhabhaṣitaṃ mahākalataṃtraparisamāpta[m] || ❁ ||

ye dharmmā hetuprabhavā

hetus teṣāṃ tathāgataḥ hy avadat

teṣāṃ ca yo nirodha

evaṃ vādī mahāśramaṇaṃ(!) || ❁ || || || || || || || ❁ || iti śrīśāke 1816 śrīsaṃvat 1951 sāla miti māgha śudi 5 roja śubham (fol. 18v7-10)

Microfilm Details

Reel No. A 142/14

Date of Filming not indicated

Exposures 22

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 07-07-2015

Bibliography