A 142-15 Sampuṭodbhavasarvatantrakalpatantrarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 142/15
Title: Sampuṭodbhavasarvatantrakalpatantrarāja
Dimensions: 31 x 12.5 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/106
Remarks: AN?


Reel No. A 142/15

Inventory No. 60043

Title Sampuṭodbhavasarvatantrakalpatantrarāja

Remarks

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State incomplete

Size 31.0 x 12.5 cm

Binding Hole(s)

Folios 19

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin and in tha lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/106

Manuscript Features

Excerpts

«Beginning»


oṁ namo vajrasattvāya || ||


natvā śrīsahajānandaṃ svasaṃvedyasvarūpiṇam |


likhāmi saṃpuṭasyāhaṃ prakaraṇārthanirṇayam ||


evaṃ mayetyādīdam avocet paryantaṃ nipātaḥ sūcayati | evaṃ mayeti pañcapadī vyākhyā


samākhyāta rahasyādivākyaiḥ saṃyuktā | rahasya evaṃ marame madhye mayānte ramye śrutaṃ


sarvātmany ekasmin samaye sadā sthito bhaggavān iti pañcasu padeṣu || tathā cākāśe jaḍe


svaccheʼnavakāśe prakāśinī || uktañ ca ||


evam iti mahātantraṃ sarvatantrārthamantrajam |


pañcavargām eko mantraś caturyogo daśām ekaḥ | pañca pañca‥saṃjñīti vijñeyo mantravistara iti |


evaṃ mayeti vākyaṃ. asyaiva prapañcaś caturthaprakaraṇe vistareṇa boddhavyo neha pratanyate ||


tathā cāha | evaṃ mayetyakṣaracatuṣṭayasvabhāvāś catasro devyaḥ || pṛthivyaptejovāyusvarūpāḥ | tā


eva locanādeś catasro mudrāḥ | tābhir mudrito bhagavān vijahāra ||


athavā catuṣpīṭhaṃ catuṣpadmaṃ catuścakraṃ vyavasthitam ||


tathā ca pīṭhaṃ caturvidhaṃ proktam | (fol. 1v1–6)


«End»


vakṣyamāṇalocanādimudrās tā eva mātrādisvabhāvena kathitā || ○ ||


daśamasya prathamaḥ || ○ || yasmin vidyā puruṣa iti | yogimahāmudrāsiddhaḥ ||


tasmin īdṛg vibhavo bhavatīti | calitaiva ṣaḍvikāram iti || pṛthivīkampaharṣorṇāsādi. īdṛg vibhava


utsavaḥ || prāptā bhavanti tridaśā devāḥ || daśamasya dvitīyaḥ || ○ ||


purābhiniṣkramam iti || svamanān(!) nirgatam | bālanīlāñ ceti | matvā cāṣṭa mahāsthānaṃ darśayati |


daśamasya tṛtīyaḥ || ○ || māṃsadhātusthito Buddha iti || kaya(!)dhātutvād vairocanaḥ |


majjākṣyoʼbhyavāsina iti || (fol. 18v7–19r1)


«Colophon»


Microfilm Details

Reel No. A 142/15

Date of Filming not mention

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 09-09-2015

Bibliography