A 142-16 Ḍākinīvajrapañjaraṭippaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 142/16
Title: Ḍākinīvajrapañjaraṭippaṇī
Dimensions: 31.5 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/110
Remarks:


Reel No. A 142-16 Inventory No. 15587

Title Ḍākinīvajrapañjaraṭippaṇī

Remarks In the NAK catalogue card the title is given as Ḍākinīvajraṭippaṇī.

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.5 cm

Folios 9

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ḍā. va. pa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/110

Manuscript Features

ḍākinīvajrapañjaraṭippaṇī

Excerpts

Beginning

oṁ namo vajraḍākāya ||     ||

praṇamya ḍākinīvajrapañjaraṃ yasya likhyate |

vibhāgo gurutaḥ samyak spṛtaye(!) ʼnyasya kasyacit ||

ākāśeṣv ityādi ākāśaṃ dharmodayaḥ | jaḍa iti pṛthvī svaccha iti vāruṇam | anavākāśa iti vāyuḥ | prakāśinīti vahniḥ | viśva iti dharmodayāntargataviśvapadmam | vajrālaya iti viśvapadmopariviśvavajram | nayana iti caturmaṇḍaloparidṛṣṭabhrūcakrasambhavavairocanasamāpattijanitāmṛtadhārādruta-caturmahābhūtapariṇāmitakūṭāgāraṃ sattvadhātāv iti tad eva ḍākaḍākinīnāmādhāratvāt sattvadhātuḥ | tathā pañcaratnamayatvān manoramam | etad uktaṃ bhavati | dharmodayāntargatakūṭāgāre sthita iti pareṇa sambandhaḥ || mahāsukhassvabhāvatayā māpitvena sattvāsattveṣv api sthita ity āha | satve vetyādi | sa iti caleṣu bhājana iti sthireṣu | loka iti etayor eva viśeṣaṇam | sattvanirde(!)[[śa]]nn āha || bhūr ityādi || yathākramaṃ svargamartyapātālastheṣu antara iti eṣv eva bhājanād anyeṣu mansītyādi || (fol. 1v1–5)

End

vajrasattveneti hūṁkāreṇa padmavajrasya bhāvanā kamalakuliśayor niṣpattiḥ | tasya nāsāsvarā(ye)ṇeti | tasya kamalasya nāsā kiñjalkaḥ āḥkāreṇa praṇavair iti | oṁkāreṇa cintāmaṇiḥ kuliśamaṇiḥ || caturdaśaḥ paṭalaḥ || ○ || prasūtakālavat svayam iti prasavapīḍitānāṃ duḥkhaśāntaye svayaṃ prasavakāle sthitām ivety arthaḥ | padmākāṅkṣam iti prākṛtapadmaspṛhām | niveśya vajriṇam | praveśya kuliśam | saṃbuddham eva ceti sambuddhaiḥ svīkṛtatvāt puṣpābhiṣekaḥ sambuddha iti | mudrābandhaṃ vivarjayed ityadi | etac cotpannakramayogitām(!) uktam | anācāryān iti | agurum | saṃskāraṃ samādiśed iti | mohāvimokṣeṇa || pañcadaśaḥ paṭalaḥ || ○ || (fol. 9v5–8)

Colophon

ḍākinīvajrapañjaraṭippaṇiḥ(!) samāptā ||

vidhāya ḍākinīvajrapañjarasya suṭippaṇi(!)m |

yat puṇyam arjitaṃ tena janaḥ sarvo stu vajradhṛk ||

granthapramāṇam adhyuṣṭaśataṃ para ⟪‥‥‥⟫[[350]] ||     ||     ||     || (fol. 9v8–9)

Microfilm Details

Reel No. A 142/16

Date of Filming none

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-12-2008

Bibliography