A 142-19 Jñānodayatantrapañjikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 142/19
Title: Jñānodayatantrapañjikā
Dimensions: 25 x 7 cm x 19 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.:
Remarks:


Reel No. A 142-19 Inventory No. 27695

Title Jñānodayapañjikā

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, damaged (see Manuscript Features)

Size 25.0 x 7.0 cm

Folios 19

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso while an abbreviation jñāno is written in the middle left-hand margin

Scribe Siddhānanda ?

Date of Copying NS 948

Place of Deposit NAK

Accession No. 5/39 (not specified in the Preliminary Title List)

Manuscript Features

There are two exposures of fols. 3v–4r.

The lower right-hand corner of 15v, the upper right-hand corner of fol. 16r and the lower right-hand corner of fol. 16v are damaged.

Excerpts

Beginning

❖ oṁ namaḥ sarvvajñāya ||     ||

athātaḥ saṃpravakṣyāmi jñāna(!) jñānodayottamaṃ ||

śarīrārthañ ca sarveṣāṃ jñātvā ye hetukāraṇāt ||

giriguhāyāṃ mahodadhau nadi(!)tīre mṛkṣamū⟪re⟫le mātṛkāgṛhe śivālaye udyāne śmaśāne catuṣpathe vihāre caityālaye vā gṛhe vijane nirapadrave anukulakṛtanilaye eṣu sthāneṣu pradarśayet || (fol. 1v1–3)

End

†tadūrddhvaṣtamāṃsena† gokudahemapaṃcāṃkuśarūpaṃ || evam etena vāhyapūjāṃ ca kārayet || tataḥ svādasya varṇṇam āha || cūrṇṇakṛtarasunasadṛśaṃ | jalacaramadhu || vanacara,lavanaṃ(!) || ākāśacara,tiktaṃ || pṛthivīcara,ā[r]draṃ, svādaṃ || paṃcaraseyaṃ ca svādarūpaṃ || vāhya,kakhā(!)yāmraṃ, ite(!)nena ṣaṭa(!)rasa†samadhim† ucyat(!) ||     || (fol. 18v4–19r2)

Colophon

iti jñānodapaṃjikāyāṃ, vāhyātmikakumbhasādhanaṃ samāptaṃ || ❁ ||

ye dharmāºº || ○ ||

śubhaḥ(!) savat(!) 948 miti caitraśudi 11 sa(!)saṃpurṇṇam itī(!) śubhaḥ || lī(!)khī(!)taṃ nepāra(!)maṇḍale kāttī(!)puramahānagare rājakṛtī(!)mahāvihāle śrīvajrācājya(!) sir(!)dddhānandena likhāpitā ||

śudhāṃ(!) vā mashudhaṃ(!) vā, śodhaniya(!) mahābuddhiḥ (!) ||     ||

śubha(!) maṃgaraṃ(!) śubhaḥ(!) || ○ || (fol. 19r2–5)

ṇā kṛtyānuṣṭāne suviśuddhadharmmadhātujñātaṃ || paṃcajñānam iti || (fol. 19v)

Microfilm Details

Reel No. A 142/14

Date of Filming none

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 29-12-2008

Bibliography