A 142-2 Ḍākārṇavamahāyoginītantrarāja

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 142/2
Title: Ḍākārṇavamahāyoginītantrarāja
Dimensions: 32 x 13 cm x 104 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/199
Remarks:


Reel No. A 142-2 Inventory No. 15550

Title Ḍākārṇavamahāyoginītantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 13.0 cm

Folios 104

Lines per Folio 11

Foliation figures in the middle right-hand marign of the verso while in the upper left-hand margin is written an abbreviaiton ḍākārna(!)

Date of Copying NS 951

Place of Deposit NAK

Accession No. 5/199

Manuscript Features

There are two exposures of fols. 56v–57r.

Excerpts

Beginning

❖ oṁ namaḥ śrīsarvvavīravīreśvarībhyaḥ ||

eva[ṃ] mayā śrutam ekasmin samaye bhagavān mahāvīreśvara[ḥ] sarvvatathāgata[ḥ] kāyavākcittavajrayoginībhageṣu krīḍitavān ||

tatra mahāvīreśvaro(!)vāca ||

indrajāla[ṃ] mayā dṛṣṭaṃ mahāsukhasamādhinā ||

saṃsāravyavahārena(!) nirvvāṇaṃ pratipadyate ||

tatra madhye mahābiṃmam(!) ahaṃ vindati<ref name="ftn1">It does not follow the Pāṇini's grammer.</ref> indriyān ||

vīrāṃś ca svasvabhāveṣu śṛṇvantu jñānasāgarāt ||

yoginīcakramadhye tu pṛcchāmy ahaṃ vārāhikā ||

indrajāla[ṃ] kim ākhyāta[ṃ] mayā tu †ko tra† saṃjñakaḥ || (fol. 1v1–4)

End

subhāṣitā bhāṣyamāna(!)n taṃmayaś (!) gatir bhavet ||

mayābhiḥ sā gatiṃ prāptaṃ (!) saṃgītikārakādibhiḥ ||

saṃgītivajrapīṭheṣu sarva[ṃ] yogī samārjati ||

adveśanād dveśanaś ca kṛtvā parasparaṃ mataṃ ||

bhagavato bhāṣitaś<ref name="ftn2">case-error (according to the Pāṇini's grammer).</ref> ca abhyanaṃdam(!) idaṃ vacaḥ ||

muktvā gacchaṃti pāpais tu bhavasyāsasamānakāḥ<ref name="ftn3">Reel No. B 113/6 reads: bhavasyāsayamānatāḥ; B 113/3 reads: ma(!)vasyākṣayamānatā⟨natā⟩ḥ</ref> (!) ||

ity āha bhagavān svāmi(!) vajraḍākas tathāgataḥ ||

sarvavīrasamāyogād vajrasattvaḥ paraṃsukhaiḥ ||    || (fol. 103v11–104r3)

Colophon

iti śrīḍākārṇṇave mahāyoginītantrarājye(!) yogajñānasamvarakriyātattvārṇṇavāsītaḍākārṇṇavādimaṃ nāmatulyaṃ tantrarājaṃ samāptaṃ[ḥ] ||     ||

samvat 951 miti jyeṣṭhaśuklasaptami(!) aśureṣā (!) nakṣe(!)tra(!) dhruvayoge buddha(!)vāre thvaṣunu sampuṇṇa siddha yānā dina julo śubham ||     || bhūyāt ||     ||

sarvajagatāṃ || śu(!)loka || 4328 || (fol. 104r3–5)

Microfilm Details

Reel No. A 142/2

Date of Filming none

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-12-2008

Bibliography


<references/>