A 142-3 Vajrapradīpāṭippaṇīviśuddhi on the Hevajrasādhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 142/3
Title: Hevajrasādhana
Dimensions: 30.5 x 9.5 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/721
Remarks:


Reel No. A 142-3

Inventory No. 23749

Title Vajrapradīpāṭippaṇīviśuddhi

Remarks a commentary on Hevajrasādhana
In the Preliminary Title List, the title was given as Hevajrasādhana.

Author Ācārya Suratapāda

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.5 x 9.5 cm

Binding Hole

Folios 40

Lines per Folio 6

Foliation figures in the lower right-hand marign of the verso under the word guru

Place of Deposit NAK

Accession No. 3/721

Manuscript Features

There are two exposures of fols. 4v–5r.

Excerpts

Beginning

oṁ namaḥ śrīhevajrāya⟨ḥ⟩ ||    ||

śrīhevajraṃ praṇamyādau nistaraṅgasvarūpiṇaṃ ||
utpattikramam āśritya viśuddhir vakṣyate sphuta(!)m ||

prathamaṃ tāvat sādhanasūtraṃ nigadyate || atha pujācakraṃ caturbrahmavihāraḥ || paramaṃ sahajaṃ sveṣtadeva(!) || rakṣācakraṃ śūnyatādhimokṣaṃ śāśānaṃ kūṭāgāraṃ hetumaṇḍalad(!)gatāpattiḥ samutthānaṃ nyāśo dveṣātmā utsaṅgo jñānacakraṃ abhiṣeko mudraṇa-amṛtāsvādo jagat kāryyaṃ ṣaḍa+ṅgaḥ prabhāsuraḥ uttha(!)laṃ mantrajāpo balitattvaṃ śūkṣmayogaḥ ditīyanyāso viharaṇaṃ bhojanaṃ caraṇaṃ śayanaṃ †punadarapara†-utthānaṃ || (fol. 1v1–5)

End

trimukhaṃ kāyavāka(!)cittapratipādakaṃ || vāmaghaṇṭāśūnyatāśuddhyā || triśūlaṃ jñādvayacchedanārtha(!) || dakṣiṇe vajrasamatājñānaviśuddhaṃ || karttikāśeṣājñānacchedanāya || evaṃ dvibhujacaturbhujaṣoḍaśabhujānāvasthitārddhaparyya(rṅke)na śayoparisūrya(!) || apara(!) yathā ṣoḍaśabhuje tathā †yaṣutriṣv† api || ity apara(!) utthānaṃ || 32 || śrīmatsaroruhapādodeśamutra(!) ādeśena mayoktaṃ || jālaṃdharī iti khyātenārṣavacan(!) āśritya †dvipitaṃ† || kṛtvā (fol. 40r5–40v4)

Colophon

ity ācāryyaśaroruhapādaviracitaśrīhevajrasādhansya vajrapradīpānāmaṭī(!)ppaṇīviśuddhiḥ samāptā ||    ||

kṛtir iyaṃ paṇḍitācāryyaśrīmatsūratapādānām iti ||    ||

ye dharmmā ityādi || ❁ || ❁ || (fol. 40v4–5)

Microfilm Details

Reel No. A 142/3

Date of Filming none

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 23-12-2008

Bibliography