A 142-4 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 142/4
Title: Pañcarakṣā
Dimensions: 32.5 x 9 cm x 100 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/35
Remarks:


Reel No. A 142-4 Inventory No. 51763

Title Pañcarakṣā

Subject Mahāyānasūtra (Bauddha Tantra?)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.5 x 9.0 cm

Folios 100-1 = 99

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/35

Manuscript Features

Fol. 14 is missing.

There are two exposures of fols. 36v–37r, 38v–39r, 56v–57r, 67v–68r and 72v–73r.

Fols. 72 and 73 are in reverse order.

Excerpts

Beginning

oṁ namo bhagavatyai āryyamahāpratisarāyai ||

namaḥ sarvvabuddhabodhisattvebhyaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān vajramerusikharakūṭāgāre viharati sma || mahatā vajrasamādhibhūmipratiṣṭhāne mahatā vajrakalpavṛkṣasamalaṃkṛte || mahāvajrapuṣki(!)riṇīnalapadmaprabhodbhāṣite || mahāvajrabālikāsaṃskṛtabhūmibhāge || mahāvajrādhiṣṭhāne || mahāvajramaṇḍalamātre || śakrasya devānām indrasya bhavane || mahāvajrasiṃhāsanakoṭīniyutaśatasahasravirājite || (fol. 1v1–5)

End

sarvatra svasti vo bhāntu mā caiṣāṃ pāpam āgamat |

sarve sattvāḥ sarve prāṇāḥ sarve bhūtāś ca kevalāḥ ||

sarve vai sukhinaḥ saṃtu sarve saṃtu nirāmayāḥ |

sarve bhadrāṇi paśyaṃtu mā kaścit pāpam āgamat

yānīha bhūtāni samāgatāni

sthitāni bhūmāv athavāṃtarīkṣa(!) |

kurvaṃtu maitrī śatataṃ prajāsu

divā ca rātrau ca caraṃtu dharmmaṃ ||    || 

iti tatra buddhānāṃ buddhānubhāvena devatānāṃ devatānubhāvena mahatītir(!) vyupaśāṃteti ||         ||  (fol. 100r4–7)

«Sub-colophons:»

āryamahāsāhasrapramarddhanī nāma mahāyānasūtraṃ samāptaṃ ||     || (fol. 56r3)

āryyamā(!)hāmāyūryāvidyārājñā-†avi(naṣṭāya)kṣamusvānpratilabdhā† samāptā || bhagavatī || ❁ || (fol. 93r6–7)

āryamahāśītavatī nāma mahāvidyārājñī samāptā ||     || subham bhūyā(!) ||    || (fol. 96r4–5)

Colophon

āryamahārakṣāmahāmaṃtrānusāraṇīmahāvidyā samāptā ||    ||     ||

āryamahāpratisarā || āryamahāsāhasrapramarddhanī || āryamahāmāyūrī || āryamahāśītavatī || āryamahāmaṃtrānuraṇī(!) etāni paṃcamahārakṣāṇi parisamāptā(!) ||     ||

ye dharmā hetu prabhavā

hetu[s] teṣāṃ tathāgato hy avadat

teṣāṃ ca yo nirodha

evaṃvādī mahāśramaṇaḥ || ❁ ||

śubhasamvat 892 ||

|| ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 100r7–100v3)

Microfilm Details

Reel No. A 142/4

Date of Filming none

Exposures 106

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-12-2008

Bibliography