A 142-8 Kālacakratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 142/8
Title: Kālacakratantra
Dimensions: 46.5 x 30 cm x 53 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/241
Remarks:


Reel No. A 142-8 Inventory No. 28874

Title Kālacakratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 46.5 x 30.5. cm

Binding Hole two rectangular binding hole; one in the left-hand side and one in the right-hand side of folio

Folios 53

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand marign and in the lower right-hand marign

Place of Deposit NAK

Accession No. 5/241

Manuscript Features

The MS does not contain its end.

There are two exposures of fols. 8v–9r, 18v–19r 44v–45r and 47v–48r.

Excerpts

Beginning

❖ oṁ namo mañjunāthāya ||

namaḥ śrīkālacakrāya śūnyatākaruṇātmane |

tribhavotpattikṣayābhāvajñānajñeyaikamūrttaye ||

sākārā ca nirākṛtir bhagavatī prajñas tayāliṅgita-

utpādavyavyavarjito ʼkṣarasukho hāsyādisaukhyojjhitaḥ |

buddhānāṃ janakas trikāyasahitas traikālyasaṃvedakaḥ

sarvajñaḥ paramādibuddhabhagavān vande tam evādvayam ||

buddhaṃ siṃhāsanasthaṃ tribhuvanasahitaṃ vajrayogaṃ viśuddhaṃ

tattvaṃ kāyaprabhedair abhavabhagavan ṣoḍaśākāram ekam |

jñānajñeyaikabhūtaṃ jinavarasamayaṃ dvādaśākāram aṅgaiḥ

sattyārthaṃ bodhicittaṃ jinakuliśapaḍaṃ kālacakraṃ praṇamya ||

sarvajño jñānakāyo jinapatisaha(!)tair dharmakāyas tathā saṃ-

bhogo nirmāṇakāyo ʼpi dinakravapuḥ padmapatrāyatākṣaḥ ||

yogaḥ śuddho vimokṣair gatabhavavibhavaiḥ kāyavākcittarāgaiḥ

prajñopāyo dvayo yo nṛsuradanunutas taṃ praṇamyādibuddham ||

śūnyatājñānasaṃśuddhaṃ viśuddhajñānam akṣaram |

animittajñānasaṃśuddhaṃ dharmātmā cittam advayam ||

vāgapraṇahitaṃ jñānaṃ śuddho (‥‥) ʼkṣayo dhvaniḥ |

evam anāmasaṃskārajñānaśuddho hy anāvilaḥ ||

prajñyopāyātmako yogaḥ saṃsthānakāya-ṛddhigaḥ |

vajrasatvo mahāsattvo bodhisattvas tathāgataiḥ || (fol. 1v1–4)

End

idaṃ vacanaṃ niyamārthaṃ yathā maṅgale vārabhogena hastā nāḍīs tataḥ (‥)guṇaśaśibhir ity ekarāśighaṭikāpiṇḍaṃ pañcatriṃśadadhikaśataṃ tena bhogena labdham | ghaṭikāpiṇḍaṃ ghaṭikāsthāne dhanaṃ vabhati (!) | ayanagativaśād ṛṇaṃ ca bhavati | makarādau dhanaṃ karkaṭādau ṛṇaṃ bhavatīti | ayanagati(‥‥‥)tyahaṃ śuddhir nānyathākaraṇoktavidhineti | atra karuṇoktavidhir ucyate sūrye kalārasa iti | karkaṭe ṛṇaṃ prathamapakṣe kāla iti tisro ghaṭikāḥ | rasa iti ṣaṭ(dvi)tīye karkaṭapakṣe | evaṃ siddhe ʼhiś cety aṣṭa(!)daśa iti | tathā kanyāyāṃ hara-ekāda(!) punar hara-ekādaśa | tatas tulāyāṃ rudra-ekādaśa dig iti | daśa ity evaṃ vṛścike nāga ity (aṣṭa ṣaṭ ca) ||     || tato dhanu(!) pi(!) vahnir iti | tisraḥ kham iti | śūnyam ayanānte | evaṃ makarādau dhanam iti karaṇena siddhānte ʼbhiprāyaḥ sarvatra | evaṃ (ṣaṇyā)saṃpakṣabhedaiś ca iti dinakaro māsasaṃkrāntibhedād iti-idānīṃ candrabhā(!)ga ucyate | datvā sūryeti | sūryabhoge tithīr datvāʼdharasarahatā(svās) tithīr adhaḥ saḍbhir havāḥ | vārabhogena miśrā vārabhogaghaṭikādibhir miśrā unnībhūtāghaṭīkāsthāne śaśāṅkabhogo bhavati | miśrasūryenduyoga iti | (53v2–6)

Colophon

Microfilm Details

Reel No. A 142/8

Date of Filming none

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-01-2009

Bibliography