A 142-9 Guṇavatī (Mahāmāyāṭīkā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 142/9
Title: Mahāmāyāmantra
Dimensions: 12.5 x 31.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/107
Remarks:


Reel No. A 142-9

Inventory No. 33207

Title Guṇavatī

Remarks a commentary on Mahāmāyātantra

Author Paṇḍita Ratnākara Śāntipāda

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 12.5 cm

Binding Hole

Folios 14

Lines per Folio 9

Foliation figures on the verso, in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/107

Manuscript Features

On exp. 2 is written:
Mahāmāyātantrasya ṭīkā guṇavatīnāmadheyā ratnākaraśāntipādakṛtā

Fol. 14 contains only one line. Other lines are missing.

Exp. 17 contains important information. It says: the MS is copied from the palm-leaf written in classical māghadha script. It reads as follows:
prācīnamāgadhākṣaralikhitaṭāḍapatrapustakāt uddhṛtam idam

In the Preliminary title list the title is given as the Mahāmāyāmantra.

Excerpts

Beginning

śrībhūtaḍāmarāya ||    ||

†kāyāḥ† kṛtā yena jagaddhitārthaṃ
kulāni devyaḥ kulanāyakāś ca ||
tanmūrttimudrānusṛtaikatatvaḥ
sa mṛgyatāṃ vajradharaḥ śivāya ||

atilaghumahāmāyātantraṃ girā guru(vā)rthato
jagati katicit tasyedānīṃ nirantaravedinaḥ |
pratipadamatas tatra jñānaṃ śuciś śrutaśālināṃ
nibhṛtasulabhaṃ loke mamaiṣa pariśramaḥ ||

vividhaḥ sugatena bodhimārgaḥ
kathito bhinna(ru)ciṃ vilokya lokam ||
rucito bahavaḥ svayaṃ pravṛttā
(ni)vṛttir me guṇavat patho ʼtra karma | (fol 1v1–3)

End

tatsamāptaṃ niṣṭhitaṃ sopacāram iti sādhyasādhanārtho vidhir upacāraḥ | saha tena vartata iti sopacāraṃ na tena śūnyam ity arthaḥ ||

mahāmāyātaṃtre vivṛtim iti kṛtvā guṇavatīm
avāpur yatpuṇyaṃ pariṇatamṛgāṅkadyutimayā? ||
jinānām ātmaikaḥ kuliśadharabhāvo bhavatu me
tato ʼtyantaṃ duḥkhakṣayam akhilalokaṃ ca labhatām

iti ||    || (fol. 15r7–9)

Colophon

guṇavatyāṃ mahāmāyāṭīkāyāṃ tṛtīyo nirdeśaḥ ||    ||

guṇavatīnāmamahāmāyāṭīkā paṇḍitaratnākaraśāntipādānāṃ samāpteti (fol. 15r9)

Microfilm Details

Reel No. A 142/9

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 02-01-2009

Bibliography