A 143-1 Gautamīyatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 143/1
Title: Gautamīyatantra
Dimensions: 36 x 10.5 cm x 114 folios
Material: paper
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra; Veda
Date: NS 843
Acc No.: NAK 5/1969
Remarks:


Reel No. A 143-1

Inventory No. A 143 - 01

Title Gautamīyatantra

Remarks the most complete title found in the final colophon is Śrī GautamīyaMahātantrasarvatantrottama Śrī Gautamanāradasamvāda

Author

Subject Tantra (Vaiṣṇava)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36 x 10,5 cm

Binding Hole(s) no binding holes

Folios 114

Lines per Folio 7

Foliation verso - figures in the right margin; Śrī Gau - in the left margin

Scribe Lakṣmīrāyaśarmman

Date of Copying NS 843 (*AD 1724 <ref> The exact dating might be AD 15.10.1724. See [1]</ref>

Place of Copying Kingdom of Yogaprakāśa (acc. to Slusser 1982 kingdom of Patan)

King Yogaprakāśa

Place of Deposit NAK

Accession No. 5-1969

<references/>

Manuscript Features

  • The MS is endowed with a number of marginal remarks: corrections as well as explanatory remarks.
  • At the end of the MS, after the folio with the final colophon, there are 3 folios with a sucipattra. * The recto of the first folio of the sucipattra contains a diagram (a quadrate 8x8 consisting of syllables). A short inscription below the diagram says: (oṃ) sarvvato bhadra(!), 96 patra(!)

Text Features

The text is composed in form of a dialogue between Gautama and Nārada.

Excerpts

Beginning

oṃ namo gopālāya ||

siddhāśrame vasan dhīmān kadācid gautamo muniḥ |
tapaḥsvādhyāyanirato bhaktimān puruṣottame ||
namasyan śirasā viṣṇuṃ stuvan vācā janārddinaṃ ||
japan karābhyām yajñeśaṃ hṛdā dhyāyan sadā hariṃ ||
samastaśrutitatvajña itihāsapurāṇavit ||
mantrauṣadhikriyāvaśyayogasiddhāntatatvavit ||
dharmmārthakāmamokṣārthī nāradaṃ pranipatya ca ||
vinayāvanato bhūtvā paryyapṛcchat(!) dvijottamaḥ ||
bhagavan kāmadā maṃtrāḥ śatrūdāsīnabāndhavāḥ ||
vibhinnaphaladās te <<stu>>[[tu]] naikatra phaladā matāḥ ||
etat samaphalāḥ sarvve na mantra(!) iti naḥ śrutaṃ |
yena sarvvaphalāvāptiḥ sarvveṣāṃ bandhur eva yaḥ ||
sarvvavarṇṇādhikāraś ca nārīnāṃ yogya eva yaḥ ||
taṃ brūhi bhagavan maṃtram alpāyāsaphalapradaṃ ||
tava nāvi<<bhi>>ditaṃ kiñcit vidyate sa carācare |
iti śrutvā muniśreṣṭo natvā viṣṇum uvāca haṃ ||
sādhuprṣṭaṃ mayāpy evaṃ pṛṣṭaḥ provāca padmajaḥ ||
tathā te kathayiṣyāmi yathā proktaḥ svayaṃbhuvā ||
sarvve kāmāḥ prasīdanti kṛṣṇamantrajapā[[t]](!)dvijaḥ ||
sarvveṣu maṃtravakteṣu śreṣṭaṃ vaiṣṇavam ucyate ||
gāṇapatyeṣu śaiveṣu tathā śākteṣu suvrate ||
vaiṣṇaveṣu va sarvveṣu kṛṣṇamaṃtrāḥ phalādhikāḥ || (1v1-2r1)

End

iti vijñāya vidhanā jñānavijñanalo<<ka>>[[ca]]naḥ ||
abhedādoṣasaṃdarśī viharet kāśya[[kṣitiṃ]](!)pīm imāṃ ||
apakvayogī yadi cet(!) mṛyate jñānavirjjitaḥ(!) ||
mantreṇa tasya vidhivat kuryyad visāmparāyikaṃ ||
pratimāṃ tasya yatnena kalpayet <<pu>>[[gha]]ṭakena tu ||
trirātrau daśarātrau vā kṛṣṇaṃ sarvopacārakaiḥ |
vidhijñaḥ pūjayed bhaktyā tanmatreṇa ca sādhakaḥ ||
gurubhiś caikatāṃ nītvā kṛṣṇaṃ caikātmatāṃ nayet ||
jīvanmuktā kriyā jyeṣā(!) pretatvādivimokṣaṇe ||
tatkṛṣṇabhūtī bha<<kṣṇo>>[[kto]] [']sau jāyate nānyathā mune ||
annaṃ dadyād dvijātibhyo bahumānapurasmaram ||
kṣiraiḥ khaṇḍājyabhajyaiś ca vastrālaṃkaraṇādibhiḥ ||
etat te kathitaṃ taṃtraṃ sarvvatantrottamottamaṃ ||
asya vijñānanātreṇa kṛṣṇasyaikaṃ(!) samaśnute ||
na prakāśyam imaṃ(!) taṃtraṃ na deyaṃ yasya kasyacit ||
manrtāḥ parāṅmukhā yāṃti āpadaś ca pade pade ||
iha loke ca dāridryaṃ paratra paśutāṃ vrajet ||
yad gehe vidyate granthaṃ <<niści>>[[likhi]]taṃ tasya veśmani ||
kamalāpi <<sthi>>[[sti]](!)rā bhūtvā kṛṣṇena saha modate ||
ity evaṃ kathitaṃ granthaṃ mayā te munisattama ||
asyālokanamātreṇa <<+++>> kṛṣṇātmā saṃprasīdati || (111r1-7)

Colophon

iti śrīgautamīye mahātantre sarvvatantrottame [[śrīgautamanāradasamvāde]] dvātriṃśo [']dhyāyaḥ || 32 ||

śrī 3 kṛṣṇāya namaḥ || 22 || ○ || śrīgopalāya namaḥ || 1 || śrīśrīśrīkṛṣṇaprītir astu || śubham astu

samvat 843 kārttika,kṛṣṇa,trayodaśī,ādityavāre tasmin dine vipraśrīkṛṣṇarāyasyātmaja,śrīlakṣmīrāyaśarmmanā likhitaṃ saṃpūrṇṇaṃ ||


svanihmahanumantananiyaṃ tāccheyā juro (!?<ref>Text in Newari</ref>)|
śrīyogaprakāśamallavijayarākṣye likhitaṃ | ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśam likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā sodhanīyaṃ(!) mahadbudhaiḥ ||

gauḍiyā akṣarasasoyāva mahākaṣṭayā hacoya jaro (?!<ref>Text in Newari </ref>)||...

<ref> The following is written by a distinctly second hand.</ref> thva saṃphūla śrībhūpalaṃ +rahevayā+lo || śubhaṃ ||
++++++++++++++caturthatri ||
kārttike kṛṣnatrayodaśītithau ravivare tasmiṃ dine vipraśrīkṛṣṇarāyasyātmajaśrīlakṣmīrāyasarmmaṇā liṣitaṃ(!) svahanuniptasvagṛha(!?!) śrī3yogaprakākāśa(!)vijaye(!)|| śrī3gautamīyatantraśrīprokta(!) +dadau idaṁ || śubhaṃ || (111r1-7)

<references/>

Subcolophon(s)

iti gautamīyadaśa<<ra>>kṣaraphalādhyāyaḥ || 1 || (2v2)

iti gautamīyadvitīyādhyāyaḥ || 2 || (10v7)

iti gautamīye tantre kāmyannyāsādhyāyaḥ tṛtīyaḥ || 3 || (12r4)

iti gautamiye mahātantre sarvvatantrottamāttame caturtho 'dhyāyaḥ || 4 ||

iti gautamīye pañcamo 'dhyāya || 5 || (19r1)

iti gautamīye mahātantre sarvvatantrottamottame ṣaṣṭādhyāyaḥ || 6 || (21v4)

...

iti gautamīye daśamo 'dhyāyaḥ || 10 || (42r7)

...

iti śrīgautamīyataṃtre sarvvatantrottamottame ekaviṃśo [']dhyāyaḥ || 21 || (73v3-4)


...

iti śrīgautamīye mahātantre sarvvatantrottame triṃśo [']dhyāyaḥ || 30 || (101r3)

Microfilm Details

Reel No. A 143-1

Date of Filming ?

Exposures 122

Used Copy Berlin

Type of Film positive

Remarks

Catalogued by AK

Date 18:08, 14 May 2012 (CEST)

Bibliography Slusser, Mary Shepherd. 1982. Nepal Mandala : A Cultural Study of the Kathmandu Valley. Princeton, N.J.: Princeton University Press.