A 143-3 Gautamīyatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 143/3
Title: Gautamīyatantra
Dimensions: 25.5 x 8 cm x 118 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 5/5037
Remarks:


Reel No. A 143-3

Inventory No. A 143-3

Title Gautamīyatantra

Subject Tantra (Vaiṣṇavatantra)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete<ref> Some of the missing folios are: 1-2, 117-125 etc.</ref>

Size 25,5 x 8

Binding Hole(s) no binding holes

Folios 118

Lines per Folio 7

Foliation verso, right hand margin

Place of Deposit NAK

Accession No. 5 - 5037

<references/>

Manuscript Features

Excerpts

Beginning

...ni ceśvaraś caiva brahmeti paṃcamaṃ smṛtaṃ |
saṃgītatpuruṣaś ceti turyyākhyā prakṛtiḥ smṛtāḥ(!) |
tatvāni māṃna(!)rūpāṇi kālaḥ ca tatvarūpakaḥ ||
īśvarākhyo bhavan nādo binduśvetanyacinmayaḥ ||
etadvijñātanātreṇa jīvanmukho mahīcarat(!) ||
nāsya kālakalāpekṣā na tīrthāyatanāni ca ||
klīṃkārād asṛjadviśvam iti prāha śruteḥ śiraḥ ||
kakārāt pṛthivī jātā lakārāj jalasaṃbhavaḥ ||
īkārād vahṇir utpanno nādād vāyur ajāyata ||
bindor ākāśasaṃbhūtir iti bhūtātmako manuḥ ||
svaśabdena ca kṣetrajñā(!) iti citprakṛtiḥ parā ||
tayor aikyasamubhūtiṃ mukhaveṣṭanavarṇakaḥ ||
ata eva hi viśvasya layaḥ svāhārṇave(!) bhavet ||
gopīti prakṛtiṃ vidyāj janas tatvasamūhakaḥ ||
anayor āśraye vyāptyā kāraṇatvena ceśvaraḥ ||
sāṃdrāṃnaṃdaṃ(!) paraṃ jyotir vvallabhena ca kathyate || (3r1-6)

End

athavā yoginī śreṣṭhaḥ(!) kṛṣṇapraṇavanī kṣayet |
paṃcavidyātmanāvikavikāreṇa anta antakaraṇavṛttayaḥ ||(!!!)
antaḥkaraṇaḥ vṛtyān tu pradyumnas taejasātmakaḥ |
saṃkarṣaṇo layākhyās(!) tu nirvvikalpasvarūpakaḥ ||
samādhau sukharūpo [']sau turīyasvara eva hi ||
turīyāṃ śā vāsudevo vinddhātmā brahmakevalaṃ |
pra(!)jñād bālaṃ vadaṃty eka (!)eva cidbrahmakevalaṃ ||
jīvam īśvarabhāvabhāvastu(!) vidyātmāham iti dhruvaṃ ||
ekā buddhiś capi(!) (!)iti samādhir iti kīrttitaḥ ||
yathā phenatagāni(!) samudrācasthitaṃ taṃ punaḥ ||
samudre līlayate tadvajagadātmani(!) līyate ||
tasmāt mattapṛthad(!) nāsti jaganmāyā ca sarvvadā ||
iti buddhi samādhitsā samāram ihocyate ||
yasyaivaṃ pramātmānaṃ || pratyaṅbhūtaprakāśitaḥ ||
prayāti paramaṃ bhāvaṃ tva ayaṃ sakṣāt(!) paraṃ mṛtaṃ ||
yadā manasi caitanyaṃ bhāti sarvvatra yat tadā ||
yogino 'vyavadhānena tathā saṃpadyate sukhaṃ
yadā sarvvāṇi bhūtāni svātmany evābhipa... (227v1-7)


Colophon

Subcolophon(s)

iti śrīgautamīyamahātantre daśākṣaraphalo [']dhyayaḥ dvitīyaḥ || (5r7)

iti śrīgautamīye mahātantre tritṛyo(!) [']dhyāyaḥ || (11v2-3)

...

iti śrīgautamīya mahātantre kuṇḍamaṇḍapavidhānaṃ nāma paṃcamo [']dhyāyaḥ || (19r4)

iti śrīgautamīyamahātantre dīkṣāprāraṃbhakathanaṃ nāma ṣaṣṭho [']dhyāyaḥ || (24r3-4)

...

iti śrīgautamīye mahātantre ekādaśo [']dhyāyaḥ || (50v6-7)

...

iti śrīgautamīye mahātaṃtre sarvataṃtrottame viṃśo [']dhyāya(!) || (81v5-6)

...

iti śrīgautamīyamahātantre sarvtaṃtrottame ṣadviṃśo(!) [']dhyāyo || (102v2-3)

...

iti śrīgautamīyamahātaṃtre sarvvatantrottame unatriṃśo(!) [']dhyāya(!) || (116r3)


<references/>

Microfilm Details

Reel No. A 143-3

Date of Filming ?

Exposures 129

Used Copy Berlin

Type of Film positive

Remarks The last two folios of the MS (126 and 127) are interchanged.

Catalogued by AK

Date 15:14, 29 May 2012 (CEST)

Bibliography