A 144-12 Uddhārakośa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/12
Title: Uddhārakośa
Dimensions: 22 x 8 cm x 44 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2208
Remarks: size?


Reel No. A 144-12 Inventory No. 79451

Title Uddhārakoṣa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.0 cm

Folios 44

Lines per Folio 11

Foliation figures in upper left-hand margin under the abbreviation u.ko.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2208

Manuscript Features

Available fols. 4r–47v

Excerpts

«Begining:»

yaṃśaschekettathaiva ca ||

śakte bījāni catvāri kṛtrimāṇy aparāṇi tu ||

tata oṃkārabījāni ||

praṇavaṃ ca tathā tāraṃ kṣato ⟨m⟩ api traṃbikaḥ(!) ||

trāsastārava etāni bījāni praṇavasya ca ||

aparāṇi hy asatyāni mayā proktāni pārvvati ||

viparītatayā proktā vidyā śrīṣoḍaśākṣarī || (fol. 4r1–5)

End

graṃthātare ||

aṃguṣṭamadhyagāyogāt sarvasiddhipradā mateti ||

atha bhakṣyābhakṣyavicāraḥ ||

gautamīye ||

cārumūlaphalakṣīradadhibhikṣānnasaktavaḥ ||

śākaś cāṣṭavidhaṃ cānnaṃ sādhakasyocyate budhaiḥ ||

tadapi śastaṃ nātyuṣṇaṃ nacocchiṣṭaṃ na (fol. 47v8–11)

«Sub- colophon:»

iti uddhārakoṣe pañcamaḥ kalpaḥ || (fol. 30r5)

Microfilm Details

Reel No. A 144/12

Date of Filming 06-10-1971

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-05-2009

Bibliography