A 144-13 Ākāśabhairavakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 144/13
Title: Ākāśabhairavakalpa
Dimensions: 34.5 x 14.5 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4971
Remarks:

Reel No. A 144-13

Inventory No. 41087

Title Ākāśabhairavakalpa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.5 x 14.5 cm

Folios 84

Lines per Folio 10

Foliation figures in upper left-hand margin under the abbreviation ā.ka..and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4971

Manuscript Features

Available fols. 1v–84v

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

guruṃ gaṇati[ṃ] devī[ṃ] bhairavaṃ śarabheśvaraṃ ||

namaskṭya pravakṣyāmi mantraśātraṃ vibhūtaye ||

saṅgaṃ salakṣaṇaṃ sarvaṃ vedasāram abhīṣtadaṃ ||

jñānadaṃ jīvajantūnāṃ sādhakānāṃ sukhāvahaṃ || ||

śrīdevy uvāca ||

śrīśiveśānadeveśa śrīnātha jagatāṃ pate ||

śrīkālagalacidrūpa śrīmate bhavate namaḥ ||

anyathā śaraṇaṃ nāsti tvam eva śaraṇaṃ mama ||

tasmāt kāruṇyabhāvena rakṣa rakṣa maheśvara || 3 ||

yadguhyaṃ paramaṃ loke yacchāstram akhilaprdaaṃ ||

yaddhitaṃ sādhakendrāṇāṃ tad vadasva dayānidhe || || (fol. 1v1–4)

End

śrīśiva uvāca ||

atha mantrasya vaiṣṇabvyā ṛṣir viṣṇur anantaraṃ ||

gāyatrīchaṃdatūṣṇyuktaṃ vaiṣṇavī devatā tapaḥ ||

vaṃbījaṃ cātha saṃśaktir vinigogastv abhīṣṭadaṃ ||

kāṃsām ityādi hastasya nyāsam aṅgasya tatpadaṃ ||

marataka(!)maṇinīlānīlavāsovasānā ||

vidhṛtamaṇi†jaya‥| kaṃbucakrāṃbujākhyā ||

capalagaruḍarūḍā sarvvatovaktrapadmā ||

diśatu dinam adhaghnī jīvanī vaiṣṇavī te ||

tāraṃ vasaṃ samuccārya gāyatrī tadanantaraṃ || saptaviṃśati varṇān tu puraśca(fol. 84v6–10)

Sub-colophon

ity ākāśabhairavakalpe kaumārīvidhir nāmaikasaptatamodhyāyaḥ || 71 || || (fol. 84v5–6)

Microfilm Details

Reel No. A 144/13

Date of Filming 06-10-1971

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-05-2009