A 144-19 Uḍḍīśatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 144/19
Title: Uḍḍīśatantra
Dimensions: 25 x 9.5 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/317
Remarks:


Reel No. A 144/19

Inventory No. 79485

Title Uḍḍīśatantra

Remarks

Author Śrīnātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 25.0 x 9.5 cm

Binding Hole

Folios 111

Lines per Folio 7

Foliation numbers in the right margins

Place of Deposit NAK

Accession No. 3-317

Manuscript Features

Excerpts

Beginning

❖ oṃ namo durgāyai ||    ||

praṇamya girijādevaṃ gaurī pṛcchati śaṃkaram ||
viśeṣeṇa ca tat sarvaṃ kathayasva mama prabho

atyaṃta vividhaṃ kāryaṃ kathāṃ kathāṃ kathaya bhairava ||
īśvara śrotum icchāmi lokapāna(!) jagatpate ||

prasādaṃ kurume deva bruhi kāryasya sādhanaṃ ||
surāsura mahābhāgya sarvasiddhi pradāyaka ||

pṛcchāmi tvāṃ jagannāthaṃ saṃsārasthitikārakaḥ ||
pṛcchāmi deva deveśa lokānāṃ hite kāmyayā || (fol. 1v1–4)

End

iti bhāvo devasya ātmarupam idaṃ jagad ||
sa sarve viṣakīṭādyāśva suṣmā(!) na bādhate ||

sadyaṃ sarpe(!) naṃdaśasya vāma nāsikam ākṛta ||
lepaṃ karṇamūlenāpi nṛ mūtraiḥ śiṃcanaṃ carā ||

staṃbhayeṅ vadanaṃ tena dhāraya dvāpi dhātuṣu ||
varāha karṇikāmūlaṃ haste vaṃdhaṃ viṣāpadaṃ(!) || (fol. 110v6–7&111r1–2)

Colophon

iti śrīmahāmahopādhyāya-parivrājakācāryya-śrīśrīnāthakṛte uḍḍiye aṣṭamopadeśaḥ || 8 ||    || śubham astu || (fol. 111r2–3)

Microfilm Details

Reel No. A 144/19

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 8-07-2005