A 144-1 Gautamīyatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/1
Title: Gautamīyatantra
Dimensions: 25 x 11 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 4/2155
Remarks:


Reel No. A 144-1 Inventory No. 22507

Title Gautamīyatantra

Subject Vaiṣṇava Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 107

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso

Date of Copying SAM (VS) 1830

Place of Deposit NAK

Accession No. 4/2155

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ śrīkṛṣṇāya || gurubhyo namaḥ || ||

siddhāśrame vasan dhīmān kadācid gautamo muniḥ ||

t[a]paḥsvādhyāyanirato bhaktimān puruṣottame ||

namasya śirasā kṛṣṇaṃ stuvan vā vā janārdanaṃ |

japan karābhyāṃ yajñeśaṃ dadā(!)dhyāyan sadā hariṃ ||

samasta śrutitattvajña itihāsapurāṇavit |

[[maṃtrauṣadhikriyāvaśyaygasiddhāntatattvavit]]

dharmārthakāmamokṣārthī nāradaṃ praṇipatya ca |

vinayāvanato bhūtvā paryapṛccha[d]dvijottamaḥ ||

[[gautama uvāca]]

bhagavān(!) kāmadā maṃtrā śatrūdāsi(!)nabāṃdhavāḥ |

vibhinne(!) phaladā maṃtrā naikatra phaladā matāḥ || (fol. 1v1–4)

End

etat te kathitaṃ brahman sarvatantrottamottamam ||

asya vijñānamātreṇa kṛṣṇārthai⟨r⟩kyaṃ samaśnute ||

na prakāśyam idaṃ tantraṃ na deyaṃ yasyakasyacit |

mantrā parāṅmukhā yānti āpadaś ca pade pade ||

iha loke ca dāridraṃ(!) mṛte ca paśutāṃ vrajet ||

yadgehe vidyate granthaṃ(!) likhitaṃ tasya veśmani ||

kamalāpi sthirā bhūtvā kṛṣṇēna saha modate ||

ityevaṃ kathitaṃ granthaṃ mayā te munisattama ||

asya jñānena taccitte kṛṣṇo vāsa(!) prasīdati || || (fol. 107r1–5)

Colophon

iti śrīgautamīyamahātantre sarvatantrottame dvātriṃśodhyāyaḥ || ||śubham astu || || ❁ || || saṃvat 1830 caitraśudi 8 ādityavāra śubham || || || granthasaṃkhyā 26(!) idaṃ pustaka ⟪‥‥‥‥⟫sya patra 107 granthasaṃkhyā 26 na tvanyasyaiva ||

Microfilm Details

Reel No. A 144/1

Date of Filming not indicated

Exposures 111

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-05-2009

Bibliography