A 144-5 (Tātparyadīpikā)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 144/5
Title: [Tātparyadīpikā]
Dimensions: 23.5 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 1/804
Remarks: subject uncertain; AN?


Reel No. A 144-5

Inventory No. 77431

Title Tātparyadīpikā (Nikumbhavadhalīlā)

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size 20.8 x 9.0 cm

Binding Hole

Folios 5

Lines per Folio 10

Foliation numbers in both margins of the verso

King Bahādura Śāha

Place of Deposit NAK

Accession No. 1/804

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ

yo mohaṃ vinivārayandiviṣadāṃ vyāmohayaṃ stadviṣo(!) nirmmohānvidadhatsato vrajavadhū cittaika saṃmohanaḥ vabhre ada bhradayaḥ sadabhra vilasa chobhamva purllālayā, lokānāṃ hitakāmyayā sa bhagavān bhūyātsatāṃ bhūtaye 1 (fol. 1v1–3)

End

śrutismṛti nāmānantyā dvayākhyā tṛṇāṃ ca bhedatāṃ matam ekaṃ ca vahutāmagādityavasīyate śaivā saurāgāṇa yatā(!), vaiṣṇavāḥ śaktayepāsakāḥ yathā paṃca tathā ṣaṣṭhaḥ ṣādharopi bhaviṣyati ityalamati vistareṇa (fol. 7v8–10)

Colophon

iti śrī girirāja cakracūḍāmaṇI naranārāyaṇetyādi vividha virudāvalī virājamāna māna unnata sadā samara vijayi śrīmat mahārājādhirāja kumāra śrīmadhyuvarājādhirāja śrī 5 vahādura(!) sāhadevānumiti(!) viracitā nikuṃbhavadha līlāyāṃ bhagavatimohāpatti nivāriko tātparya dīpikoyaṃ prīti māviṣkarotu bhagavacacraṇāṃvujajanmanoḥ śubham astu sarvvadā || (fol. 7v10 & 8r1–4)

Microfilm Details

Reel No. A 144/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 24-12-2004