A 144-9 Dattātreyatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/9
Title: Dattātreyatantra
Dimensions: 30.5 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 5/6052
Remarks:


Reel No. A 144-9 Inventory No. 16995

Title Dattātreyatantra

Subject Vaiṣṇava Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.5 x 11.5 cm

Folios 12

Lines per Folio 11

Foliation figures in upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6052

Manuscript Features

Excerpts

«Begining:»

śrīḥ gaṇeśāya namaḥ

oṃ namaḥ śivāya śrīguru(!)ve namaḥ śrīdevyo(!)vāca śrīdattātreya(!) namaḥ

śrīdattātreya uvāca

kailāśaśikharāsīnaṃ devadevaṃ maheśvaram

dattātreya paripṛkṣaṃ(!) śaṃkaraṃ lokaśaṃkaraṃ 1

kṛtāñjalipuṭobhu(!)tvā pṛṣate(!) bhakti(!)vatsalaṃ

bhaktānājca hitārthāya kalpatantraś ca kathyate 2

kalpai(!) śqiddhi(!) mahākalpaṃ tantravidyāvidhānakam

kathayanti mahādevaṃ devadevaṃ maheśvaram 3

saṃti nānā vidhā loke yaṃtramaṃtrābhicārikāḥ

āgamoktā purāṇoktā vedoktā ḍāmare tathā 4 (fol. 1v1–5)

End

ṣaṃjarī usa jīvantu gṛhītvā phālguṇe kṣipet

paṃjarai[r] rakṣaye(!) yāvatu(!) tadā bhādrapade labhet 27

adṛśyaṃ jāyate smatyaṃ (!) netre (‥‥‥‥‥)

karena(!) ca śikhā grāhyaṃ trilohair veṣṭitaṃ kuru 28

guṭikā mukhamadhyasthā adṛśyo bhavato dhruvam

yasmai kasmai na dātavyaṃ devair api ‥ dṛśyate 29

aṃkolasya tu bījāni tatailagrā (fol. 12r8–11)

=== Colophon ===X

Microfilm Details

Reel No. A 144/9

Date of Filming not indicated

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-05-2009

Bibliography