A 145-13 Ulūkakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 145/13
Title: Ulūkaprayoga
Dimensions: 24 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5967
Remarks:


Reel No. A 145-13

Inventory No. 79798

Title Ulūkakalpa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 9.5 cm

Binding Hole

Folios 9

Lines per Folio 5–6

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5967

Manuscript Features

After the colophon has been written by Hindi language, which is related to the text.

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||    ||

kathayasva samāsena ulūkasya tu nirṇa(2)yaṃ ||
pārvatī pṛchate (!) devaṃ yady ahaṃ tava vallabhā || 1 ||

śrībhairava uvāca ||    ||

(3) śṛṇu devī paraṃ tatvaṃ rahasyaṃ paramaṃ priyaṃ ||
niśāyāṃ ramate so hi manuṣyāṇāṃ (4) jighāṃśayā || 2 ||

śaunako nāma ca ṛṣir †māgalyaṃ† pakṣiṇo bhavet ||
tasya (5) śrāpaṃ dadau brahmā ulūko pakṣiṇāṃ maya (!) || 3 || (fol. 1v1–5)

End

ulūkapakṣa (!) gṛhitvā (!) rocanādvaya samai saha bhojapatre likhi(8r1)tvā karpāsasūtreṇa veṣṭayet saptarātrād uccāṭanaṃ bhavati ulūkasya jaṃghāsti ma(2)hiṣāṃsthi (!) śūkarāsthi saha māṃsakeśena veṣṭatvā (!) bhūmi (!) ṣaṇet (!) yasya dvāre sthāpayet (3) saptavārābhimaṃtritena saptarātrā (!) mriyaṃte||    || (fol. 7v6–8r3)

Colophon

iti bhairavaprokta ulūkakalpaḥ ||    || (fol. 8r3)

Microfilm Details

Reel No. A 145/13

Date of Filming 7-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 12-01-2007

Bibliography