A 145-14 Āgamavidhānakośa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 145/14
Title: Āgamavidhānakośa
Dimensions: 29.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/792
Remarks: continues to A 146/1


Reel No. A 145-14

Inventory No. 1109

Title Āgamavidhānakośa

Remarks

Author Govindaśarma

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State

Size 29.5 x 9.5 cm

Binding Hole

Folios 4

Lines per Folio 9

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 4-792

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ || oṃ gurave namaḥ ||

ālocya yāmalaṃ sarvvaṃ tattrāni(!) subahuni ca |
saṃpūrṇṇa saṃhitāścaiva nānāmuni vinirmmitāṃ ||

nānā nivandhakārasya vacanāni yathārthataḥ |
hitāhita samaṃ yatnāt svayaṃ yuktyātirupyate ||

kvacendrāndha(!) yajātena śrīamdgovindaśarmaṇā ||
tatvajñānāya mantrāṇāṃ varṇṇabhairavam ucyate || (fol. 1v1–3)

End

akārādi kṣakārāntaṃ varṇṇa bhairavamīritaṃ
yatrayantrāmataḥ proktaṃ tattana paryyāyato vadet ||

aṃgaparyyāyataḥ kvāpi deva paryyāyataḥ kvacit ||
paurvvāparyya varṇānāṃ saṃkhyayā kutra ciddiśet |

yathā śivakamityuktaṃ yathā vāyu pramañjanaḥ |
katṛtīyoga(!) kāraśca dyādiśvaiva(!) gakārakāḥ || (fol. 4r7–9)

Colophon

ity āgamavidhānakośaḥ samāptam ||    || (fol. 4r9)

Microfilm Details

Reel No. A 145/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 4-07-2005