A 145-6 Uddhārakośa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 145/6
Title: Uddhārakośa
Dimensions: 25 x 11 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2201
Remarks:


Reel No. A 145-6 Inventory No. 79456

Title Uddhārakośa and Bālavivekinīṭīkā

Author The root text is ascribed in the colophon to Śrīdakṣiṇāmūrtti.

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Folios 30

Lines per Folio 9–17

Foliation figures in the lower right-hand margin under the word śrī on the verso

Place of Deposit NAK

Accession No. 5/2201

Manuscript Features

<< incomplete portion>>

Excerpts

«Beginning of the root text:»

oṃ śrīgaṇeśāya namaḥ ||     ||

guruṃ praṇamya prathamaṃ tato haṃ

gaṇādhipaṃ śrīparadevatāṃ ca ||

mude mahopā(7)sakadevatānāṃ

nivaṃdham ekaṃ racayāmi ramyam || 1 ||

ekadā sphaṭikod(!) vibhrat sānau vanasamāku(8)le ||

saṃsthitau pārvatīśaṃbhū lokarakṣaṇatatparau || 2 || (fol. 1v6–8)

«Beginning of the commentary:»

oṃ gurubhyo namaḥ ||   ||

natvā tārapadadvaṃdvaṃ brahmādisurasevitaṃ ||

ṭīkām uddhārakośasya kurve bālavivekinīṃ ||

i(2)ha pratipitsitam arthaṃ praātipādayan pratipādayitāvadheyavacano bhavati prekṣāvatāṃ śāstraviṣayo jijñāsye(!)teti  ta(3)dviṣayam avatārayati || guruṃ praṇamyeti | (fol. 1v1–3)

«End of the commentary:»

«End of the root text:»

devy uvāca ||

dhanyo (!) smi devadeveśa tvatprasādāt ⟨ma⟩maheśvara⟨ḥ⟩ ||

śrutaṃ mayā(2)gamān sarvān sārāt sārataraṃ mahat ||

ity uktk[v]ā prayayau de⟨|⟩vī kailāśaṃ śaṃbhunā saha || (3) || 30 ||     || (fol. 30r1–3)

«Colophon of the root text:»

iti śrīdakṣiṇāmūrttiviracite uddhārakośe sakalāgamasāre mā(4)lāsaṃskārakathanaṃ nāma dvādaśas taraṃgaḥ ||     || samāpto yaṃ graṃthaḥ ||

śubham astu || (fol. 30r3–4)

«Sub-colophon of the commentary:»<<last one??>>

iti śrībālavivekinyāṃ [[sa]]ptamas taraṃgaḥ ||     ||     || devadeveti ||     ||     || (fol. 15r12)

Microfilm Details

Reel No. A 145/6

Date of Filming 06-10-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-01-2007

Bibliography