A 148-11 Kulārṇavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 148/11
Title: Kulārṇavatantra
Dimensions: 32.5 x 10 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/196
Remarks:


Reel No. A 148/11

Inventory No. 36681

Title Kūlārṇava

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 26b, no. 1300

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged right-hand margin

Size 32.5 x 10.0 cm

Binding Hole

Folios 62+3

Lines per Folio 9

Foliation figures inmiddle left-hand margin on the verso

Illustrations

Scribe Daivajña Varmmaṇa

Date of Copying SAM (ŚS) 1713

Place of Copying

Place of Deposit NAK

Accession No. 1/196

Manuscript Features

18th chapter of the text placed in the vary beginning on the film in exp. 2–6.

Excerpts

Beginning

❖ oṃ namaḥ śrīguruve (!) ||

śrīparadevatāyai namaḥ ||

guruṃ gaṇapatigurggāṃ (!) vaṭukaṃ śivam acyutaṃ |
brahmāṇaṃ girijāṃ lakṣmī (!) vāṇīṃ vande vibhūtaye ||

anādhārakhilā(dhāra)(2)māyine gatamāyine |
arūpāya sarūpāya śivātha (!) gurave namaḥ ||

parāprasādamantrāya saccitānandacetase (!) |
agnisomasvarūpāya tryaṃbakāya namo na(3)maḥ ||    || śrīdvy uvāca || (fol. 1v1–3)

End

hālām pibed dīkṣītamandireṣu
supto niṣāyāṃ gaṇikāgṛheṣu |
gṛhe gṛhe bhojanam ācaraṇ (!)yaḥ
paribhramet kaulikacakravarttī

(3) ākaṇṭhapūrṇaṃ madirāṃ pibanti (!)m
āsvādayantaṃ piśitasya khaṇḍaṃ |
mṛgekṣaṇā saṃgamam ācarantaṃ
bhuktiś ca muktiś ca samaṃ prayāti || 100 || (exp. 6,2–3)

Colophon

iti śrīkulārṇave mahārahasye īśvarapārvatīsaṃvāde dūtīsapādalakṣagranthe paṃcamakhaṇḍe dūtīyāgārccanaṃ nāmāṣṭādaśollāsaḥ || 18 ||    || śubhaṃ bhavatu sarvadā ||    ||


after the sub-colophon of the 17th chapter, on the exp. 70 is given:

iti śrīkulārṇave mahārahasye sarvvasāre sapādalakṣagranthe tattvasāre paṃcamakhaṇḍe gurunāmāditattvapadārthannāmaḥ samāptaḥ || saṃvat 1713 bhādraṅṛṣṇatṛtīyāṃ(!) budha (!) revatyāṃ daivajña⟪‥ ‥⟫varmaṇā likhitaṃ saṃpūrṇaṃ ||

yādṛśī pustakaṃ dṛṣṭvā...

kṣamyatāṃ parameśvari |

...

manu || tīrthe maṃtre tathā deve daivajñe āiṣadhe tathā|

yādṛśī bhāvanā yasya siddhir bhavati tādṛśī || bhāvena cuṃbite- (!) <ref>18th chapter available on the first six exposures.</ref>yuādśī bhāvanā yasya īśvarapārvatīsaṃvāde

sapādalakṣagranthe tatvasāre paṃcamakhaṃḍe || gurunāmāditatvapadārthannāma saptadaśollāsaḥ samāptaḥ ||

saṃvat 1713 bhādrakṛṣṇatṛtīyāṃ vudharevatyāṃ daivajñavarmmaṇalikhitaṃ saṃpūrṇṇaṃ || (fol. 62r5–6)

<references/>

Microfilm Details

Reel No. A 148/11

Date of Filming 08-10-1971

Exposures 72

Slides

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 6,

Catalogued by MS

Date 20-03-2007

Bibliography