A 148-8 Kauṭilyatantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 148/8
Title: Kauṭilyatantra
Dimensions: 25 x 9.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2078
Remarks:


Reel No. A 148-8

Inventory No. 32121

Title Kauṭilyatantra

Remarks ascribed to the Vijñānaśakti

Author Vijñānaśakti

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 9.5 cm

Folios 17

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title kauṭi. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 5/2078

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

praṇamya śirasā bhaktyā mūladevaṃ mahopamam ||

vakṣye kauṭilyakaṃ tantraṃ kuṭi(2)lāśayamardanam ||

uddhṛtya sarvvatantrebhyaḥ sāram ādāya yatnataḥ ||

kriyate saṃgrahaḥ satyaḥ śrīma(3)dvijñānaśaktinā ||

mantraṃ tantraṃ prayogaṃ ca yantraṃ bhedaṃ ca lāghavam ||

ṣaḍvidhaṃ kathyate karma sopānaṃ (4) sopadeśakam ||

na deyaṃ yatra kutrāpi aparīkṣya budhaiḥ sadā ||

tantraṃ vai durlabhaṃ loke trailokyasādha(5)kaṃ param || (fol. 1v1–5)

End

mūla āṇaṃ mahilāṇa (1) kuhilāṇa iḍa ho ||

jāyate jvarasantāpa dvindukarasena (!) tu ||

viḍālīlālasaṃyuktaṃ dugdha(2)pānāt kṣayo bhavet ||

pāṇḍurogo bhaved dugdhakaṭiṇīkṣārabhakṣaṇāt (!) ||

vajrīkṣīreṇa pi(3)ppalyāḥ śiraḥ kleśaḥ kṣayo bhavet || (fol. 17r7 and v1–3)

Colophon

iti śrīvijñānaśaktibhāṣitaṃ kauṭilyābhidhaṃ taṃtraṃ [[saptapaṭalānta]] samāptam iti

śubham astu ||

rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāma || rāmaḥ ||| (fol. 17v3–4)

Microfilm Details

Reel No. A 148/8

Date of Filming 08-10-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-03-2007

Bibliography