A 148-9 Kriyākalpataru

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 148/9
Title: Kriyākalpataru
Dimensions: 31.5 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5143
Remarks:


Reel No. A 148-9

Inventory No. 35470

Title Kriyākalpataru

Subject Śaivatantra

Language Sanskrit

Acknowledgement

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols 1v–13v

Size 31.5 x 12.5 cm

Folios 13

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the marginal title kriyākalpataru and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5143

Manuscript Features

The scribe leaves few letters blank.

On the exposure 2 is written kriyākalpatarau kriyākāṇḍaḥ

Excerpts

Beginning

oṃ namaḥ śrīśaṃbhave ||    ||

indumaulim udārākhyām aruṇāruṇavigraham ||

tuṅgastanam agaṅgārir antaḥ pūrvam upāsmahe ||

namaḥ śrīkaṇṭhanāthāya pāraṃparyaprakāśine ||

paramānandakandāya śaktyānandasvarūpi(2)ṇe ||

gaṃgādhāramunīndrāya cidānandaprakāśine ||

brahmavidyāvatārāya namostu guṇaśāline ||

apārakaruṇāgāram aśeṣamunivanditam ||

mahāvanamaheśānam āśraye saṃvidāśrayam || (fol. 1v1–2)

End

praveṣṭanīyaṃ śatapatrikābhis

triśūlamudrāṃkitam aṣṭakoṇam ||

āśānibhaṃ vṛttam athābhilikhya

praveṣṭanīyaṃ navamālikābhiḥ || (!)

tathāravindaṃ vilekheccha (!) tāram

ekaikavarṇair upaśobhitāṅga(7)m ||

mandārapuṣpair api veṣṭanīyaṃ

hārāvihārādikaśaktiuyuktam ||

śmaśānamuṇḍālikavandhaśobhaṃ

jvālākalāpair atharājamānam ||

bhīmākhyacakraṃ tadidaṃ vidhāya

yajet svaśaktyā bahudakṣiṇādyaiḥ (8) ||

abhīṣṭasiddhiṃ labhate yadi syāc chāṭhyādimātsaryasamujjhitātmā || (fol. 13v6–8)

Sub-colophon

iti kriyākalpatarau kriyākāṇḍavidhiḥ || (fol. 12v10)

Microfilm Details

Reel No. A 148/9

Date of Filming 08-10-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-03-2007

Bibliography