A 15-1 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 15/1
Title: Bhāgavatapurāṇa
Dimensions: 79 x 6 cm x 296 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/320
Remarks: skandha 9; I

Reel No. A 15-1

Inventory No. 8959

Title Bhāgavatapurāṇa skandha 1-9

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 79 x 6 cm

Binding Hole 1 in the centre

Folios 296

Lines per Folio 5–6

Foliation figures in the left or right margin of the verso with śrī

Place of Deposit NAK

Accession No. 5-320

Manuscript Features

Some folios are broken. The IXth skandha ends and the Xth begins on the last available folio numbered as 288. Some folios bear extensive marginal notes.

Excerpts

Beginning

❖ (oṃ namo bhagavate) vāsudevāya ||

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣaṃ tathānye |

viśvodgateḥ kāraṇam īśvaram vā tasmai namo vighnavināyakāya ||

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ |

tejovārimṛdāṃ yathāvinimayo yatra trisargo mṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ||

dharmmaḥ projjhitakaitavo tra paramo nirmatsarāṇāṃ satāṃ

vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam |

śrīmadbhāgavate mahāmunikṛte kim vā parair īśva〇raḥ

sadyo hṛdy avarudhyate tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt || (fol. 1v1–2)

End

rohiṇyās ta[[na]]yaḥ prokto rāmaḥ saṅkarṣaṇas tvayā |

devakyāḥ garbbhasambandhaḥ kuto dehāntaraṃ vinā |

kasmān mukundo bhagavān pitur gehād vrajaṅ gataḥ (|

kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavān) sātvatāṃpatiḥ |

vraje vasan kim akarot madhupuryāñ ca keśavaḥ |

bhrātarañ cāvadhīt kaṃsaṃ mātur addhā tadarhaṇaṃ |

dehaṃ mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ |

yadupuryāṃ sahāvāsīt patnyaḥ katy abhavan prabhoḥ |

etad anyac ca sarvvam me mune kṛṣṇaviceṣṭitam |

vaktum arhasi dharmmajña śraddadhānāya vistṛtam ||

naiṣātiduḥsahā/// (fol. 288v4–5)

Colophon

iti śrībhāgavate mahāpurāṇe/// (pa)rikīrttanaṃ kṛṣṇamahimā caturvviṃśodhyāyaḥ || (fol. 288v1–2)

Microfilm Details

Reel No. A15/1

Date of Filming 18-08-70

Exposures 301

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 30-09-2004