A 15-2 to A 16-1 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 15/2
Title: Bhāgavatapurāṇa
Dimensions: 68 x 5 cm x 551 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/750
Remarks: continues to A 16/1; B 10/2

Reel No. A 15-2

Inventory No. 8334

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 68 x 5 cm

Binding Hole 2

Folios 511

Lines per Folio 5–6

Foliation figures in the left or right margin of the verso with śrī

Illustrations on both wooden covers

Scribe Surapati

Date of Copying LS 395 caitrabadi 9 śanivāra

Place of Copying Mainīgrāma

Place of Deposit NAK

Accession No. 4-750

Manuscript Features

Missing folios: 323, 468-477

There are double folios numbered as 225, 274, 425–428.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣan tathānye |

viśvodgateḥ kāraṇam īśvaram vā tasmai namo vighnavināyakāya ||

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ |

tejovārimṛdāṃ yathā[vinimayo] yatra trisarggo mṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ||

dharmmaḥ projjhita〇kaitavo tra paramo nirmmatsarāṇāṃ satāṃ

vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayo〇nmūlanam |

śrīmadbhāgavate mahāmunikṛte kim vā parair īśvaraḥ

sadyo hṛdy avarudhyate tra (kṛ)tibhiḥ śuśrūṣubhis tatkṣaṇāt ||

nigamakalpataror ggalitaṃ phalaṃ śukamukhād amṛtadravasaṃ〇yutaṃ |

pibata bhāgavataṃ rasam ālayaṃ muhur aho rasikā bhuvi bhāvakāḥ || (fol. 1v1–3)

End

yaṃ brahmāvaruṇendrarudramaruta stunvanti divyaiḥ stavair

vvedaiḥ śāṅgapadakramopaniṣadai(!) gāyanti yaṃ sāmagāḥ |

dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino

yasyāntan na viduḥ surāsuragaṇā devāya tasmai namaḥ ||

pṛṣṭhe bhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān

nidrāloḥ kamaṭhākṛter bbhagavataḥ śvāsānilāḥ pāntu vaḥ |

yatsaṃskāra〇kalānuvarṇṇanavaśād velānibhenāmbhasā

yātāyātam atandritaṃ jalanidher nnādyāpi〇 viśrāmyati ||

namas tasmai bhagavate vāsudevāya sākṣiṇe |

ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave ||

yogīndrāya namas tasmai śukāya brahmarūpiṇe

saṃsārasarppadaṣṭaṃ yo〇 viṣṇurātam amūmucat ||<ref name="ftn1">In printed editions, more verses are found in this adhyāya and they are arranged in a different order. </ref> (fol. 511v1–3)

Colophon

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitā〇yāṃ dvādaśaskandhe purāṇasaṃkhyānuvarṇṇanan nāma trayodaśodhyāyaḥ || ||

samāptaś cāyaṃ dvādaśaḥ skandhaḥ || ||

samāptaṃ śrīmadbhāgavataṃ purāṇam iti || || 〇

lasaṃ 395 caitrabadi 9 śanau mainīgrāmam adhivasatā śrīsurapatinā〇 likhitam adaḥ pustakam iti || || śubham astu || śrīr astu || gopāya namaḥ ||

satatasarabhasacaraṇapatitasaṃ(gu)ṇanmānanūpuraṃ

prakaṭakaṭitaṭapuṭitakalaravakiṅkiṇīmukharacāravam |

yuvatikaratalatālanavanavanṛtyagītamanoramaṃ

smarata kathayata bhajata praṇamata nandagopakumārakam ||

rāmalakṣmaṇāya namaḥ || || bharataśatrughnāya namaḥ || (fol. 511v3–5)

Microfilm Details

Reel No. A15/2–16/1

Date of Filming 18-08-70

Exposures 555

Used Copy Berlin

Type of Film negative

Remarks = B 10/2 (defective?)

Catalogued by DA

Date 30-09-2004


<references/>