A 150-14 Kubjikātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 150/14
Title: Kulārṇavatantra
Dimensions: 26.5 x 13.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/1
Remarks:


Reel No. A 150-14

Inventory No. 36670

Title Kubjikātantra

Remarks On the original title card the title is given as Kulārṇavatantra.

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 13.5 cm

Binding Hole

Folios 27

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ku.ta. and in the lower right-hand margin under the rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/1

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīpārvaty uvāca

devadeva mahādeva parameśa purātana ||
nandīśa sarvabhūteśa (2) niraṃjana parātpara ||

kiṃ tvayā japyate nātha kimartha (!) vāpi tasya ca ||
kienopāyena deveśa niraṃjana(3)padaṃ labhet ||

sārāt sārataraṃ brūhi yadi me vidyate dayā ||
samayācāravidhānaṃ ca sādhanaṃ ca prakāśa(4)ya ||

caitanyaṃ sarvabhūtānāṃ śabdabrahmeti yat punaḥ ||
tat sarvaṃ śrotum icchāmi sādhakānāṃ hitāya ca ||

ya(5)di me praṇanātha (!) syāt nigūḍhārthaṃ prakāśaya ||
sapathaṃ me mahādeva bṛhadyoniṃ prakāśaya ||

śrīsadāśiva u(6)vāca ||

sādhu sādhu tvayā devi yad uktaṃ tac chṛṇuṣva me ||
sārāt sārataraṃ devi parād api paraṃ paraṃ ||

nityā(7)naṃdāt parānaṃdaśabdabrahmasvarūpakaṃ ||
satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ || (fol. 1v1–7)

End

sūryyodayaṃ samārabhya (7) yāvat sūryāṃtaraṃ bhavet ||
tāvaj japaṃ prakurvīta maṃtrasādhanam ācaret |

caṃdrodayaṃ yāvac caṃdrāṃtaraṃ bhavet ||
tāvaj japaṃ prakurvīta maṃtrasādhanam ācaret ||

rātrau tāṃbūlapūrṇāsyo ja(8)pen maṃtram ananyadhīḥ ||
haviṣyāśī japel lakṣaṃ divā caiva sureśvari ||

rahasyaṃ ca maheśāni ka(27v1)lau pūrṇaphalapradaṃ ||
śaktiṃ gṛhītvā deveśi japaṃ kuryyāt samāhitaḥ ||

rahasyaṃ kathitaṃ devi tri(2)ṣu lokeṣu durllabhaṃ ||
śodhanaṃ śaktimaṃtreṇa śaktiśvara (!) maheśvarī (!) ||

samayāṃ ca gṛhītvādau (3) japaṃ kuryāt samāhitaḥ ||    || (fol. 27r6–27v3)

Colophon

iti kubjikātaṃtre pārvatīparameśvarasaṃvāde navamaḥ pa(4)ṭalaḥ samāptaḥ ||    ||
śubham bhūyāt ||    || śubham ||    || (fol. 27v3–4)

Microfilm Details

Reel No. A 150/14

Date of Filming 08-10-1971

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 13-02-2006