A 150-19 Kulatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 150/19
Title: Kulatantra
Dimensions: 32 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 150-19

Inventory No. 36761

Title Kulatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 32.0 x 10.5 cm

Binding Hole

Folios 4

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation kula. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

On 1r is written: idam pustakam śrī upendrānandanāthasya.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

devy uvāca ||

bhagavan devadeveśa lokānugrahakāraka ||
idāṇīṃ śrotum ichāmi (!) kulataṃtraṃ viśeṣataḥ ||

bhagavān uvāca ||

āgame (2) cātisāro yaṃ na prakāśyaṃ (!) kathaṃcana ||
tava snehāt pravakṣyāmi tat śṛṇuṣva varānane ||

puraścaryaṃ vinā devi na maṃtraḥ siddhidāyakaḥ ||
ataḥ pura(3)ścaran (!) maṃtraṃ sādhakendro viśeṣataḥ ||

puraścaryaṃ mahādevi tava sthāne prakāśitaṃ ||
idānīm uttamāṃ siddhiṃ śṛṇuṣva kathayāmi te ||

āśvi(4)ne kṛṣṇapakṣasya navamī yā śivāpriyā ||
ārabhet tatra deveśi puraścaryaṃ varānane || (fol. 1v1–4)

End

daśadaṃḍe ca yā pūjā sā cāmṛtasamā bhavet ||
viṃśatitamadaṃḍe ca devīṃ na pūjayed dhruvaṃ ||

(7) dīpayātrādine caiva kuryād ātmavibhūtaye ||
saṃkrāṃtyāṃ maṃgale rātrau saurivāre viśeṣataḥ ||

amāyāṃ ca mahādevīṃ pūjayet sādha(8)kottamaḥ ||
raṭaṃtyāṃ caiva deveśi pūjayed vividhaiḥ śive || (fol. 4r6–8)

Colophon

iti kulataṃtre tṛtīyaḥ paṭalaḥ ||    || samvat 1917 śubham || (fol. 4r8)

Microfilm Details

Reel No. A 150/19

Date of Filming 08-10-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 07-12-2005