A 150-39 to A 151-1 Guhyasiddhi(krama)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 150/39
Title: Guhyasiddhi[krama]
Dimensions: 28.5 x 9.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/163
Remarks:


Reel No. A 150-39 to A 151-1

Inventory No. 43087

Title Guhyasiddhi[krama]

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 9.4 x 28.3 cm

Binding Hole

Folios 41

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/163

Manuscript Features

Excerpts

Beginning

❖ śrīmahābhairavāya namaḥ ||    ||

ādivarggakramāntasthaṃ yugasiddhacatuṣṭayaṃ |
aṣṭāṣṭakakramāyāntaṃ, tam vande kulanāyakaṃ ||    || 1 ||    ||

śrīśrīpīṭham ayāntasthaṃ guhyapīṭhaparisthitaṃ |
anantacakram āruḍhaṃ sarvvaṃ varṇṇavibhūṣitaṃ || 2 ||    ||

yoginīvṛndasaṃghuṣṭaṃ, ānandamayam īśvaraṃ
śaraṇaṃ bhairavaṃ pādaṃ namāmi kulanāyakaṃ ||    || 3 ||

śrīdevyūvāca (!) ||

guhyasiddhikramaṃ devaṃ samayācāralakṣaṇaṃ |
savāhyābhyantaraṃ vrūhi nātha sarvvajagatpate || (fol. 1v1–4)

End

ghṛtam adhunā mūlam akṣapayet tadārccayet ||
guganātha (!) pūjayet || yathā pavitrālohanā vasane rohayet ||
dīpaprāsanapañcacarubhakṣaṇaṃ carum upadohanakaṃ ||    || kumārīpūjanaṃ ||    || caṃḍeśvarapūjā || 5
anaṅgāya vidmahe, kāmadevāya dhīmahe tanno damana pracodayāt || iti damanagāyatrī || (fol. 41r1–4)

Colophon

iti śrīmadvinirggata, damanavidhikramaguhyasiddhiḥ samāptaḥ || (fol. 41r4)

Microfilm Details

Reel No. A 150/39–A 151/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 29-08-2005