A 150-4 Kāmaratnatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/4
Title: Kāmaratnatantra
Dimensions: 26 x 11 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/108
Remarks:


Reel No. A 150-4 Inventory No. 29968

Title Kāmaratnatantra

Author Nityanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 11.0 cm

Folios 62

Lines per Folio 9–12

Foliation figure in the upper left-hand margin under the abbreviation kā. ra. and in the lower right-margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/108

Manuscript Features

On the 1r some verses have been written.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

yasyeśva[[ra]]sya vimalaṃ caraṇāraviṃdaṃ

saṃsevyate vibudhasiddhamadhuvratena ||

(2) nirvāṇasūcakaguṇāṣṭamavedapūrṇaṃ

taṃ śaṃkaraṃ sakaladuḥkha[[ha]]raṃ namāmi 1

kāmaratnam idaṃ citraṃ nā(3)nāgranthārṇavān mayā

vaśyādiyakṣiṇīmaṃtrasādhanāntaṃ samuddhṛtam 2

vaśyākarṣaṇakarmāṇi (4) vasante yojayet priye

grīṣme vidveṣaṇaṃ kuryāt prāvṛṣi staṃbhanaṃ tathā 3 (fol. 1v1–4)

End

oṃ namo bhagavate (4) udrāya (!) caṇḍareṣiṇe (!) svāhā 9

maṃtradvayasyaikena siddhiḥ ciṃcāvṛkṣatale maṃtram āvartta(5)yec chuciḥ

etat tu putrair bhajata puṣpaiḥ saghṛtai (!) homam ācaret

viśālā ca tatas tuṣṭā (6) rasadivyaṃ rasāyanam

oṃ aiṃ viśāle śrīṃ viśālaṃ śrīṃ lkīṃ (!) svāhā 10  (fol. 62v3–6)

«Sub-colophon:»

iti śrīnityanā(10)thaviracite kāmalaratne kāmyasiddhyādianāvṛṣṭivāraṇaṃ (!) nāma dvādaśopade(11)śaḥ (fol. 59v9–11)

Microfilm Details

Reel No. A 150/4

Date of Filming 08-10-1971

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 11v–14r, 21v–22r, 32v–33r and 60v–61r

Catalogued by BK/SG

Date 05-05-2006

Bibliography