A 150-5 Kulārṇavatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 150/5
Title: Kulārṇavatantra
Dimensions: 31.5 x 14.5 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4785
Remarks:

Reel No. A 150-5

Inventory No. 36659

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing folio: 12

Size 31.5 x 14.5 cm

Folios 66

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation ku.a. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4785

Manuscript Features

Folio number 61 does not appear but the text is not missing.

The table of contest has been written on the exposure 3a.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

guruṃ gaṇapatiṃ durgāṃ, baṭukaṃ śivam acyutaṃ ||
brahmāṇaṃ girijāṃ lakṣmīṃ, vāṇīṃ vaṃde vibhūtaye || 1 ||
anādyāyā(2)khilādyāya, māyine gatamāyine ||
arūpāya sarūpāya, śivāya gurave namaḥ ||
parāprāsādamaṃtrāya, saccidānandacetase ||
agnī(3)ṣomasvarūpāya (!) tryambakāya namo namaḥ || 3 ||   ||

umovāca ||

bhagavan devadeveśa, pañcakṛtyavidhāyaka ||
sarvadā bhaktisulabha (4) śaraṇāgatavatsala || 4 ||
jñāneśa parameśāna, karuṇāmṛtavāridhe ||
asāre ghorasaṃsāre, sarvaduḥkhamalīmasāḥ ||
nānāvidha(5)śarīrasthā, anantā jīvajātayaḥ ||
jāyante ca vilīyante, teṣām anto na vidyate || 6 ||
sadā duḥkhāturād eva, na sukhī vidyate kvaci(6)t ||
kenopāyena deveśa mucyate vada me prabho || 7 ||   ||

śrīrudra uvāca ||

śṛṇu devi pravakṣyāmi, yan māṃ tvaṃ paripṛcchasi ||
tasya (7) śravaṇamātreṇa, saṃsārān mucyate janaḥ || 8 || (fol. 1v1–7)

End

asaṃskṛtaṃ pibed dravyaṃ, balātkāreṇa saṃgamaṃ ||
svapriyeṇa hataṃ māṃsaṃ, rauravaṃ narakaṃ vraje(4)t || 87 ||
gāvo narāśvamāhiṣa,varāhājamṛgāḥ karī ||
mahāmāṃsāṣṭakam idaṃ, devatāprītikārakaṃ || 88 ||
laśunādrakapinyā(5)ka,godhūmamāsapaṃcakaṃ ||
ity etat paṃcabhiḥ proktā, yathāśāstraṃ samarcayet || 89 ||
dadhikṣaudraghṛtaṃ kṣīraṃ, puṣpodakaguḍodakaṃ |
(6) śarkaraṃ cāraṇālaṃ ca, alir aṣṭavidhā bhavet || 90 ||
takraṃ kṣīraṃ guḍaṃ kṣaudraṃ, dadhyājyamadhuśarkarā (!)
tailam avyālaṇālaṃ ca, dravyaṃ da(7)vidhaṃ (!) bhavet  || 91 ||
mahāmāṃsena dravyeṇa, yaḥ kuryyāt tava tarpaṇam ||
janmakoṭisahasreṇa, kṛtaṃ pāpaṃ praṇaśyati || 92 ||
rājyaṃ siṃ(8)hāsanaṃ prāpya, tato mokṣam avāpnuyāt ||
tasmāt sarvvaprayatnena, mahāmāṃsena pūjayet || 93 ||
māṃsahīnaṃ vṛthā pūjā, matsyahīnaṃ vṛthā(9)rcanaṃ ||
māṃsamatsyasamāyuktā, sā pūjā sarvakāmadā || 94 ||
vinā gaṃdhaṃ vinā puṣpaṃ, vinā dhūpaṃ vinārcanaṃ ||
icchayā labdhadravyaṃ ca gu(10)ruṃ saṃtarpya saṃpibet || 95 ||
pānakāle śaktiyuktaṃ pānamadhye tu saṃspṛśet ||
pānāṃte saṃgamaṃ devi, tat pānaṃ śivam ucyate || 96 ||
dra(11)vyābhāve śaktilabdhe, yaḥ kuryāt maithunaṃ priye ||
daridratvam avāpnoti rauravaṃ narakaṃ vrajet || 97 ||
pītvā pītvā punaḥ pītvā, yāvat pa(68r1)tati bhūtale ||
utthāya ca punaḥ pītvā, śivaloke mahīyate || 98 ||
hālāṃ pived dīkṣitamandireṣu,
supto niśāyāṃ gaṇikāgṛ(2)heṣu ||
gṛhe gṛhe bhojanam eva kurvan,
baṃbhramyate kaulikacakravarttī || 99 ||
ākaṇṭhapūrṇaṃ madirāṃ pivanta,
āsvādayantaḥ pi(3)śitasya khaṇḍaṃ ||
mṛgekṣaṇāsaṃgamam ācaranto,
bhuktiṃ ca muktiṃ ca vayaṃ prayāmaḥ || 100 ||   || (fol. 67v3–68r3)

Colophon

iti śrīkulārṇave mahārahasye sapāda(4)lakṣagraṃthe īśvarapārvatīsaṃvāde pañcamakhaṃḍe dūtīyāgārcanaṃ nāmāṣṭādaśa ullāsaḥ || 18 ||    || śubham astu ||    || śubhaṃ || (fol. 68r3–4)

Microfilm Details

Reel No. A 150/5

Date of Filming 08-10-1971

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 10-02-2006