A 150-7 Kulatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 150/7
Title: Kulatantra
Dimensions: 35.5 x 11 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4976
Remarks:

Reel No. A 150-7

Inventory No. 36762

Title Kulavṛtti (???)

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.5 x 11.0 cm

Binding Hole

Folios 25

Lines per Folio 13

Foliation figures in both margin on the verso

Place of Deposit NAK

Accession No. 5/4976

Manuscript Features

The folios have the following numbers in the order of exposure: 2–19, ? (exp. 21t), 20–24, 1 (verso first).
The foliation is incorrect. The unnumbered folio should be placed after the folio numbered 2. There seems to be a gap between fol. 13 and 14.

The text contains Dhanadāmantra, Ucchiṣṭagaṇeśamantra, Rudrākṣamāhātmya, Bālākavaca.

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

gurupādayugan natvā, natvā kālīpadadvayaṃ, |
tatsādhanam ahaṃ vakṣye, bhavabandhavināśanaṃ ||

tatrādau sādhyamantrasya, mantrādhīnatvād ādau mantravivaraṇam vakṣyate ||

tad u(2)ktaṃ kumārītantre ||

kailāsaśikharāsīnaṃ, candrakhaṇḍavirājitaṃ |
prayaccha(!) parayā bhaktyā, gauran natvā vṛṣadhvajaṃ ||

devy uvāca ||

bhagavan sarvvaśāstrajña mokṣānugrahakārakaṃ(!) |
kenopāyena ca ka(3)lau, narā gacchanti saṅgatiṃ ||(!)

tan me vada mahādeva, yadi cāsti dayā mayi ||

bhairava uvāca

asti guhyatamaṃ hy eta,d ānandaikasanātanaṃ |
atīva tat sugopyatvā,d varṇṇituṃ naiva śakyate ||

atī(4)va matpriyāsīti, kathayāmi tathāpi te |
śabdabrahmamayaṃ hy etat, saṃsārasthūlasūkṣmakaṃ || (exp. 2 = fol. 2r1–5)

Extracts

❖ atha dhanadāmantraḥ || yāmale || (exp. 15t = fol. 14v1)

oṃ namo gurubhyaḥ || karṇṇapiśācīkalpaḥ || tatra mantro(5)ddhāraḥ || (exp. 15b = fol. 15r4–5)

oṃ namo baṭukanāthāya ||
natvā gauravapādapadmayugalaṃ smṛtvā baṭuṃ bhairavaṃ
jñātvā tantravarān samastaphaladān vyākhyāñ ca tatsaṃbhavān |
mantroddhārapuraḥsa(9)raṃ suphaladaṃ pūjākramam bhairavaṃ |
pūrṇṇānandagiriḥ parasya hitakṛd vaktīha tantrottame || (exp. 16t = fol. 15v8–9)

❖ oṃ namas tasyai ||
natvā devīṃ bhuvanajananīṃ cchinnamastāṃ praśastāṃ,
tasyāḥ pūjāvidhim aham adhunā saṃlikhāmīha tantre |
yena prāpyaṃ bhuvanajanatā pūjanam bhūmikhaṇḍa,
paścān mokṣākṣa(2)yadam amitaṃ yogigamyaṃ durāpaṃ ||
atha mantrāḥ || (exp. 17b = fol. 17r1–2)

❖ atha ucchiṣṭagaṇeśamantraḥ || oṃ hastipiśācinikheṭhadvayaṃ ||
praṇavasthāne gaṃ iti kecit || tathā na tithir nna ca nakṣatraṃ nopavāso vidhīyate || (exp. 24b = fol. 23r1)

ti aṃguṣṭhābhyāṃ namaḥ
brahmaṇe caiva rudrāyeti tarjjanībhyāṃ svāhā ||
agryyā ca tathā cogrāyeti madhāmabhyāṃ vaṣaṭ || (exp. 25b = fol. 24r1)

iti vārāhītantre tṛtīyaḥ paṭalaḥ ||    || (exp. 26t = fol. 24v5)

vinā mantreṇa yo dhatte rudrākṣaṃ bhuvi mānavāḥ ||
sa yāti narakaṃ ghora[ṃ] yāvad indrāś caturddaśa ||    ||
iti rudrākṣamāhātmyaṃ ||    || (exp. 26t = fol. 24v6–7)

❖ atha bālākavacaṃ || (exp. 27 = fol. 1r1)

iti gaurītantre bālākavacaṃ samāptaṃ ||    || (exp. 27 = fol. 1r11)

oṃ namas tasyai ||
grathanādiprabhedaś ca, mantrāṇāṃ kathyate 'dhunā |
grathitaṃ saṃpuṭaṃ grastaṃ, samastañ ca vidar⟨bhir⟩bhitaṃ ||
tathā cānte mātṛkāntaṃ garbhasthaṃ sarvvato vṛtaṃ |
tathā yuktavidarbhañ ca vidarbhagranthitan tathā (exp. 27 = fol. 1r11–12)

End

sampūrṇṇadṛṣṭiḥ samasaptamena
svasthānasvasthānañ ca dvitīyañ ca
ṣaṣṭhamaikadaśas ta(12)thā dvādaśasya
na paśyanti śeṣāḥ paśyanti te grahāḥ ||

bṛhaspati 7925 || budha 2 4 6 8 10 12 || śukra 42345⟪..⟫9 || 11 || 12 || sarvve 11 ||
iti gocaraśuddhiḥ ||    || (exp. 26b = fol. 1v11–12)

Microfilm Details

Reel No. A 150/7

Date of Filming 10-10-1971

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 06-12-2005