A 153-8 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 153/8
Title: Tattvacintāmaṇi
Dimensions: 25.5 x 10 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: SAM 1914
Acc No.: NAK 5/5164
Remarks:


Reel No. A 153-8 Inventory No. 77515

Title Tattvacintāmaṇi

Author Pūrṇānanda

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material paper

State almost complete

Size 25.5 x 10

Folios 48

Lines per Folio 7

Foliation figures in top and bottom margins of the verso; Marginal Title: śrītattva

Scribe Jitānanda

Date of Copying VS 1914 āṣāḍhaśudi 2 maṃgalavāra

King

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-5164

Used for Edition no/yes

Manuscript Features

The second folio is missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīmadgurucaraṇakamalebhyo namaḥ || ||

asti satyaṃ paraṃ brahma svarūpo niṣkalaḥ śivaḥ ||

sarvajñaḥ sarvakartā ca sarveśo nirmalo [’]dvayaḥ ||

svayaṃjyotir anādyaṃto nirvikāraḥ parāt paraḥ ||

nirguṇaḥ saccidānaṃdaḥs (!) tadaṃśā jīvasaṃjñakāḥ ||

anādyavidyopahatā yathāgnau visphuliṃgakāḥ ||

sukhaduḥkhamayaiḥ svīyaiḥ puṇyapāpair niyaṃtritāḥ ||

sthāvarāḥ pakṣiṇaḥ kīṭāḥ paśavaś ca narās tathā ||

jāyaṃte ca mriyaṃte ca saāre duḥkhasāgare ||

pradhānaḥ sarvajaṃtūnāṃ sukṛtī mānuṣo janaḥ ||

jñānī bhūtvā yato dhīro labhen muktiṃ caturvidhāṃ ||

mānuṣaṃ saphalaṃ [[ja]]nma sarvaśāstreṣu gocaraṃ || etc. (fol. 1v1–6)

End

kapilāśvagajān datvā yatphalaṃ labhate naraḥ ||

tatphalaṃ koṭiguṇitaṃ kaulikānāṃ prapūjane ||

kulaṃ kulāya yo dadyān na sa yonau prajāyate ||

kaulikaṃ niṃdayed yas tu kulaśāstraparāyaḥ ||

sa yāti narakae ghore satyam etan na saṃśayaḥ ||

avaśyaṃ bhaktisaṃyuktaṃ pūjayen nāmaputrakaṃ ||

na pūjayati yo mūḍhaḥ so bhakṣaṃ nātra saṃśayaḥ || || (fol. 48r1–5)

Colophon

yad akṣarapadabhraṣṭraṃ mātrāhīnaṃ ca yad bhavet ||

tat sarvaṃ kṣamyatāṃ devi prasīda parameśvarī || ||

śubham astu || || śrīsaṃvat 1914 sāla miti āṣāḍhaśudi 2 maṃgalavāsare samāptaṃ bhavati || || idaṃ pustakaṃ likhitaṃ jitānandena || || śubham astu sarvajagatāṃ maṃgalaṃ diśaṃtu || || śubhaṃ bhūyāt || (fol. 48r6–8)

Microfilm Details

Reel No. A 153/8

Date of Filming 11-10-71

Exposures 52

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 02-08-2005

Bibliography