A 154-1 Tantrasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 154/1
Title: Tantrasāra
Dimensions: 25 x 9 cm x 362 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1827
Acc No.: NAK 3/460
Remarks: b Kṛṣṇānanda w pañjikā; A 4/3


Reel No. A 154-1 Inventory No. 75421

Title Tantrasāra

Author Kṛṣṇānandavidyāvāgīśabhaṭṭācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 220v–221r, 269v–270r, 305v–306r and 307v–308r

Size 25.0 x 9.0 cm

Folios 362

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title ta.sā. and in the lower right-hand margin under the word rāma

Date of Copying SAM (VS) 1827

Donor Decvadatta

Place of Deposit NAK

Accession No. 3/460

Manuscript Features

Index avalible on the exposures 366–372.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |

guruṃ ca jñānadātāraṃ kṛṣṇānandena dhīmatā

tat tadgraṃthaga(2)tād vākyān nānārthaṃ praipadya ca

saukaryyārthaṃ ca saṃkṣepāt taṃtrasāraḥ pratanyate |

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ |

śā(3)nto dāntaḥ kulīnaś ca vinītaḥ śuddhaveśavān

śuddhācāraḥ supratiṣṭhaḥ śucir dakṣaḥ subuddhimān

āśramī dhyānaniṣṭhaś ca (4) maṃtrataṃtraviśāradaḥ

nigrahānugrahe śakto gurur ity abhidhīyate || (fol. 1v1–4)

End

śrīkṛṣṇānandavāgīśabhaṭṭācāryīyasaṃgrahaṃ |

dṛṣṭvānadhītaśā(7)strāṇi dhīrān dhyāpaya (!) sāṃprataṃ |

kāvyaśāstrapurāṇādisāmānyagaṇikā iva

iyaṃ hi śāṃbhavī vidyā gopyā kulabadhūr iva || || (fol. 354r6–7)

Colophon

iti mahāmahopādhyāyaśrīkṛṣṇānandavidyāvāgīśabhaṭṭācāryaviracite taṃtrasāre caturthapaṭalaḥ samāptaḥ || || samvat 1827 kārtikavadi 14 roja 4 śubham

pustakaṃ taṃtrasārasya ṣaṇmudrāṃ putrahetave  |

maulyaṃ datvā brāhmaṇāya gṛhītaṃ dīrghadarśinā |

devadattadvijendreṇa vedavāṇāgnipatrakaṃ || || (fol. 354r8–10)

Microfilm Details

Reel No. A 154/1

Date of Filming 11-10-1971

Exposures 373

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two wxposures of the fols. 29v–30r, 40v–41r, 41v–42r, 44v–45r, 60v–61r, 100v–101r, 126v–127r, 147v–148r, 184v–185r, 247v–248r, 268v–269r, 272v–273r,

Catalogued by MS/SG

Date 25-07-2006

Bibliography