A 154-5 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 154/5
Title: Tripurāsārasamuccaya
Dimensions: 26 x 9.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/517
Remarks:


Reel No. A 154-5 Inventory No. 78457

Title Tripurāsārasamuccaya

Author Nāgabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 9.5 cm

Folios 34

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Scribe Bhāgīrāma

Date of Copying SAM (NS) 798

Place of Deposit NAK

Accession No. 5/517

Manuscript Features

Excerpts

Beginning

❖ oṃ durgādevyai namaḥ ||

prahvaprācīnavarhipramukhasuravarānīkakoṭīrakoṭi,

śliṣṭais ‥ṣṭendranīlāmalama(2)ṇimadhupaśreṇijuṣṭaṃ kṛṣīṣṭa |

śrīpādāmbhojayugmaṃ nakhamukhavilasadraśmikiñja⁅lka⁆puñjaṃ

siñjan mañjīrahaṃsī(3)mukharitam aniśaṃ maṅgalaṃ vo havānyāḥ || 1 || (fol. 1r1–3)

End

janmādhāraguhodarād ajamukha (!) (tryasrā)(1)ntamātrān tathā

vṛttyā vallabhiśaktitantuniviḍa syūtākṣamālāyutaḥ |

mantraś ca svavaśoditaḥ pratipadaṃ tatpratyag āśā(2)mukhaṃ

liṃgañ ca sthitam ity ayaṃ vijayate nityo japas traipuraḥ || ❁ || (fol. 33v8–34r2)

Colophon

iti śrīnāgabhaṭṭaviracite tripurāsārasamuccaye daśamaḥ paṭalaḥ || ○ || samāptaś cāyaṃ grantha iti || ○ || || samvat 798 phālguṇamāsya (!) śuklapakṣa (!) sasmipaṭ (!) ekādaśyāṃ tithau punarvvasunakṣatre saubhaṇayoge bṛhaspativāsare saṃpūrṇṇa (!) || śrīguru (!) ājñākṛtaṃ likhiti bhāgīrāmaḥ || (fol. 34r4–5)

Microfilm Details

Reel No. A 154/5

Date of Filming 11-10-1971

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 22v–23r, two exposures of fols.27v–28r,

Catalogued by MS/SG

Date 25-09-2005

Bibliography