A 155-14 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 155/14
Title: Tripurāsārasamuccaya
Dimensions: 24.5 x 7.5 cm x 69 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/516
Remarks:


Reel No. A 155-14 Inventory No. 78450

Title Tripurāsārasamuccaya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 7.5 cm

Folios 69

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/516

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrībhairavyai ||

prahvaprācīnabarhipramukhasuravarānīkakotī[[rakoṭī]]

śliṣṭasyaṣṭendranīlāma(2)lamaṇimadhupaśreṇiyaṣṭai kṛṣīṣṭa

śrīpādāmbhojayugmaṃ nakhamukhavilasad raśmikiṃ(3)jalkapuṃjaṃ

siṃjan maṃjīrahaṃsīmukharita[[m a]niśaṃ maṅgalaṃ vo bhavānyāḥ || (fol. 1v1–3)

End

janmādhāraguhodarā[d a]jamukha (!) tryasrānta (!) yā  (!)

vṛtyā bāhutiśakti (!) (3) tasvniritaḥ (!) sūtrākṣamālāyutaḥ |

mantraś ca svarasoditaḥ pratipadaṃ tat pratyag āśāmukhaṃ

(4) liṅgaṃ ca sthitam ity ayaṃ vijayate nityo japas traipuraḥ || (fol. 69v2–4)

Colophon

iti śrībhaṭṭanāgācāryya(5)viracitaṃ tripurāsārasamuccayaṃ (!) homavidhānaṃ nāma daśamaḥ paṭalaḥ || || (fol. 69v4–5)

Microfilm Details

Reel No. A 155/14

Date of Filming 11-10-1971

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-03-2007

Bibliography