A 155-16 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 155/16
Title: Tripurāsārasamuccaya
Dimensions: 24 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/520
Remarks:


Reel No. A 155-16

Inventory No. 78462

Title Tripurārahasyaṭīkā

Remarks a commentary on Tipurāsārasamuccaya

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols.1r–13r

Size 24.0x 10.0 cm

Binding Hole

Folios 13

Lines per Folio 11–13

Foliation figures in lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/520

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

pūrvaṃ śivena tripurā trividheti pratijñātattvāt tatra tripurābālābhairavīlakṣa(2)ṇā (!) nirūpitā tṛtīyāyāṃ samutthitākāṃkṣā devī pṛchati (!) | tripureti | atra trividheti vi(3)śiṣṭapraśne kṛte pi dvyor tattottaratvāt tṛtīye paryavasyati || śivaḥ (!) uttaram āha || parabrahmeti || (4) yadvastu parabrahmasvarūpaṃ paraṃ śuddhaṃ brahmasvarūpaṃ ātmā yasya tat | (fol. 1r1–4)

End

yasyaikasya kalaṃki(8)nā kila mahārājendratārāmaṇer
āvāsād avimuktaśabdaviditān nniśkramya bhīsyāṃ (!) bahiḥ ||
āvāsāṃtaram arthayan nanu (9) jagannāthaḥ śanair labdhavān
raudraiṣvasmitadetad adbhutam aho sthānaṃ pravāsīpriyaṃ ||
pāṣāṇād api yasya śaktivaśato ni⟨ṣya⟩(10)syandamān vasudhā śiṣyai- (fol. 13v7–10)

Colophon

-

Microfilm Details

Reel No. A 155/16

Date of Filming 11-10-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 02-03-2007

Bibliography