A 155-18 Tantracintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 155/18
Title: Tantracintāmaṇi
Dimensions: 27.5 x 10 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5166
Remarks:


Reel No. A 155-18 Inventory No. 75164

Title Tantracintāmaṇi-saṃkṣepasaṃgrahaśloka

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 10.0 cm

Folios 54

Lines per Folio 7

Foliation figures in lower right-hand margin of the verso under the word guruḥ

Place of Deposit NAK

Accession No. 5/5166

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sarvakarmavihīno pi varṇāśramavivarjitaḥ ||

kulatiṣṭha (!) kuleśāni (2) muktibhuktyoḥ sa bhājanam || 1 ||

caturvvedī kulā ʼjñānī śvapacād adhamaḥ priye ||

śvapaco (3) pi kulajñānī brāhmanād atiricyate || 2 ||

gurukāruṇyapūtas tu dīkṣānirddhūtakalmaṣaḥ ||

ku(4)lapūjārato devi so yaṃ kaulo na cetaraḥ || 3 ||

yaḥ kaulikaṃ kulajñānī na paśyati na vaṃdate ||

(5) na pūja (!) iti vṛthasyatat (!) kākasyeva jīvitaṃ || 4 || (fol. 1v1–5)

End

kathayaṃty unmanībhāvaṃ svayaṃ nānubhavaṃti ca |

ahaṃkāraratāḥ kecid upadeśādivarji(3)tāḥ || 25 ||

paṭhaṃti vedaśāstrāṇi bodhayaṃti parasparaṃ ||

na jānaṃti paraṃtattvaṃ darvī pākarasaṃ (4) yathā || 26 ||

na vedādhyayanāt muktir na śāstrapaṭhanād api ||

jñānād eva hi kaivalyaṃ nānyathā (5) vīravaṃdite || 27 || (fol. 54r2–5)

Colophon

iti śrītaṃtracintāmaṇau saṃkṣepasaṃgrahaślokaṃ (!) samāptaṃ || || śubhaṃ || (fol. 54r5)

Microfilm Details

Reel No. A 155/18

Date of Filming 11-10-1971

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 18v–19r, 28v–29r

Catalogued by MS

Date 02-03-2007

Bibliography