A 155-4 Tantracintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 155/4
Title: Tantracintāmaṇi
Dimensions: 40 x 14.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2409
Remarks:


Reel No. A 155-4

Inventory No. 75166

Title Tantracintāmaṇi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 40.0 x 14.5 cm

Folios 20

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation taṃ ciṃ. ma. and in the lower right-hand margin under the word śrīnātha on the verso

Place of Deposit NAK

Accession No. 5/2409

Manuscript Features

There are two exposures of fols. 6v–7r.

Fol. 6v is out of focus.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīkālikāyai namaḥ ||

śrīkālikāyai namaḥ ||     ||

yasyāḥ sṛṣṭim idaṃ kulākulagataṃ tatvena saṃpāditaṃ

bhūtaṃ pañcarasojvalaṃ ca nigamāś catvāra eva kramāt ||

bhūtādyaṃ kila sāgareṇa sahitaṃ nityaṃ ja(2)ganmaṇḍale,

tasyai sādhakasiddhidānavimalaprakhyātakīrttyai namaḥ || (fol. 1v1–2)


End

gṛhītvā cārghyapātreṇa paṭhen mantram imaṃ manuṃ ||

tarppayāmi namo ntena, tarppayed iti tarpaṇam ||

(11) oṃ hrīṃ śrīṃ pūrvvakaṃ mantraṃ, japed aṣṭottaraṃ śataṃ ||

japed etad dīpanaṃ syāt sarvvamantreṣv apīṣyate ||

japyamānasya mantrasya, gopanaṃ tvatprakāśanaṃ ||

saṃskārā daśasaṃproktā, (!) sarvvatantreṣu gopitāḥ ||

e -/// (fol. 20v10–11)


Sub-colophon

iti śrītantracintāmaṇau sādhakānāṃ garbhādhānādiṣoḍaśasaṃ(10)skāranirṇayo nāma (!) caturthaḥ prakāśaḥ ||     || (fol. 18r9–10)


Colophon»

X

Microfilm Details

Reel No. A 155/4

Date of Filming 11-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 02-01-2007

Bibliography