A 155-5 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 155/5
Title: Tripurāsārasamuccaya
Dimensions: 29 x 9.5 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/518
Remarks:


Reel No. A 155-5 Inventory No. 78455

Title Tripurāsārasamuccaya

Author Nāgabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 9.5 cm

Folios 37

Lines per Folio 6-7

Foliation figures in the middle right-hand margin of the verso with word śrī

Place of Deposit NAK

Accession No. 5/518

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīguruve ||

namaḥ paradevatāyai ||

prahva⟪yā⟫prācīnabarhipramukhasuravarānīkakoṭīrakoṭi-

śliṣṭaspasṭendranīlāma(2)ṇimalamadhupaśreṇi (juṣṭaṃ kṛṣīṣṭa) |

śrīpādāṃbhojayugmaṃ nakhamukhavilasad raśmikiṃjalkapuṃjaṃ |

siṃjanmaṃjīrahaṃsīmukharitam aniśaṃ (maṃga)(3)laṃ vo bhavānyāḥ || (fol. 1v1–3)

End

janmādhāraguhodarād ajamukhatryasrāṃtamātrāṃtayā (!)

vṛtyā vallabhiśakttitantunivahaḥ sūtrākṣamālāṃ(5)yutaḥ (!) ||

mantraś ca svarasoditapratipadaṃ tatpratyag āśāmukhaṃ

liṅgañ ca sthitam ity ayaṃ vijayate nityo jayas traipuraḥ || (fol. 37r4–5)

Colophon

iti śrīnāgabhaṭṭaviracite śrītripurāsārasamuccaye homavidhānaṃ nāma daśamapaṭala (!) || śrīsveṣṭadevatāyai 2 || (fol. 37r6)

Microfilm Details

Reel No. A 155/5

Date of Filming 11-10-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-03-2007

Bibliography